सुबन्तावली ?ऋतव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋतव्रतम् ऋतव्रते ऋतव्रतानि
सम्बोधनम्ऋतव्रत ऋतव्रते ऋतव्रतानि
द्वितीयाऋतव्रतम् ऋतव्रते ऋतव्रतानि
तृतीयाऋतव्रतेन ऋतव्रताभ्याम् ऋतव्रतैः
चतुर्थीऋतव्रताय ऋतव्रताभ्याम् ऋतव्रतेभ्यः
पञ्चमीऋतव्रतात् ऋतव्रताभ्याम् ऋतव्रतेभ्यः
षष्ठीऋतव्रतस्य ऋतव्रतयोः ऋतव्रतानाम्
सप्तमीऋतव्रते ऋतव्रतयोः ऋतव्रतेषु

समास ऋतव्रत

अव्यय ॰ऋतव्रतम् ॰ऋतव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria