Declension table of ?ṛtavrata

Deva

MasculineSingularDualPlural
Nominativeṛtavrataḥ ṛtavratau ṛtavratāḥ
Vocativeṛtavrata ṛtavratau ṛtavratāḥ
Accusativeṛtavratam ṛtavratau ṛtavratān
Instrumentalṛtavratena ṛtavratābhyām ṛtavrataiḥ ṛtavratebhiḥ
Dativeṛtavratāya ṛtavratābhyām ṛtavratebhyaḥ
Ablativeṛtavratāt ṛtavratābhyām ṛtavratebhyaḥ
Genitiveṛtavratasya ṛtavratayoḥ ṛtavratānām
Locativeṛtavrate ṛtavratayoḥ ṛtavrateṣu

Compound ṛtavrata -

Adverb -ṛtavratam -ṛtavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria