सुबन्तावली ?ऋतव्रत

Roma

पुमान्एकद्विबहु
प्रथमाऋतव्रतः ऋतव्रतौ ऋतव्रताः
सम्बोधनम्ऋतव्रत ऋतव्रतौ ऋतव्रताः
द्वितीयाऋतव्रतम् ऋतव्रतौ ऋतव्रतान्
तृतीयाऋतव्रतेन ऋतव्रताभ्याम् ऋतव्रतैः ऋतव्रतेभिः
चतुर्थीऋतव्रताय ऋतव्रताभ्याम् ऋतव्रतेभ्यः
पञ्चमीऋतव्रतात् ऋतव्रताभ्याम् ऋतव्रतेभ्यः
षष्ठीऋतव्रतस्य ऋतव्रतयोः ऋतव्रतानाम्
सप्तमीऋतव्रते ऋतव्रतयोः ऋतव्रतेषु

समास ऋतव्रत

अव्यय ॰ऋतव्रतम् ॰ऋतव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria