Declension table of ?ṛtasatya

Deva

NeuterSingularDualPlural
Nominativeṛtasatyam ṛtasatye ṛtasatyāni
Vocativeṛtasatya ṛtasatye ṛtasatyāni
Accusativeṛtasatyam ṛtasatye ṛtasatyāni
Instrumentalṛtasatyena ṛtasatyābhyām ṛtasatyaiḥ
Dativeṛtasatyāya ṛtasatyābhyām ṛtasatyebhyaḥ
Ablativeṛtasatyāt ṛtasatyābhyām ṛtasatyebhyaḥ
Genitiveṛtasatyasya ṛtasatyayoḥ ṛtasatyānām
Locativeṛtasatye ṛtasatyayoḥ ṛtasatyeṣu

Compound ṛtasatya -

Adverb -ṛtasatyam -ṛtasatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria