सुबन्तावली ?ऋतसत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋतसत्यम् ऋतसत्ये ऋतसत्यानि
सम्बोधनम्ऋतसत्य ऋतसत्ये ऋतसत्यानि
द्वितीयाऋतसत्यम् ऋतसत्ये ऋतसत्यानि
तृतीयाऋतसत्येन ऋतसत्याभ्याम् ऋतसत्यैः
चतुर्थीऋतसत्याय ऋतसत्याभ्याम् ऋतसत्येभ्यः
पञ्चमीऋतसत्यात् ऋतसत्याभ्याम् ऋतसत्येभ्यः
षष्ठीऋतसत्यस्य ऋतसत्ययोः ऋतसत्यानाम्
सप्तमीऋतसत्ये ऋतसत्ययोः ऋतसत्येषु

समास ऋतसत्य

अव्यय ॰ऋतसत्यम् ॰ऋतसत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria