Declension table of ?ṛtasadana

Deva

NeuterSingularDualPlural
Nominativeṛtasadanam ṛtasadane ṛtasadanāni
Vocativeṛtasadana ṛtasadane ṛtasadanāni
Accusativeṛtasadanam ṛtasadane ṛtasadanāni
Instrumentalṛtasadanena ṛtasadanābhyām ṛtasadanaiḥ
Dativeṛtasadanāya ṛtasadanābhyām ṛtasadanebhyaḥ
Ablativeṛtasadanāt ṛtasadanābhyām ṛtasadanebhyaḥ
Genitiveṛtasadanasya ṛtasadanayoḥ ṛtasadanānām
Locativeṛtasadane ṛtasadanayoḥ ṛtasadaneṣu

Compound ṛtasadana -

Adverb -ṛtasadanam -ṛtasadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria