सुबन्तावली ?ऋतसदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋतसदनम् ऋतसदने ऋतसदनानि
सम्बोधनम्ऋतसदन ऋतसदने ऋतसदनानि
द्वितीयाऋतसदनम् ऋतसदने ऋतसदनानि
तृतीयाऋतसदनेन ऋतसदनाभ्याम् ऋतसदनैः
चतुर्थीऋतसदनाय ऋतसदनाभ्याम् ऋतसदनेभ्यः
पञ्चमीऋतसदनात् ऋतसदनाभ्याम् ऋतसदनेभ्यः
षष्ठीऋतसदनस्य ऋतसदनयोः ऋतसदनानाम्
सप्तमीऋतसदने ऋतसदनयोः ऋतसदनेषु

समास ऋतसदन

अव्यय ॰ऋतसदनम् ॰ऋतसदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria