Declension table of ?ṛtaparṇa

Deva

MasculineSingularDualPlural
Nominativeṛtaparṇaḥ ṛtaparṇau ṛtaparṇāḥ
Vocativeṛtaparṇa ṛtaparṇau ṛtaparṇāḥ
Accusativeṛtaparṇam ṛtaparṇau ṛtaparṇān
Instrumentalṛtaparṇena ṛtaparṇābhyām ṛtaparṇaiḥ ṛtaparṇebhiḥ
Dativeṛtaparṇāya ṛtaparṇābhyām ṛtaparṇebhyaḥ
Ablativeṛtaparṇāt ṛtaparṇābhyām ṛtaparṇebhyaḥ
Genitiveṛtaparṇasya ṛtaparṇayoḥ ṛtaparṇānām
Locativeṛtaparṇe ṛtaparṇayoḥ ṛtaparṇeṣu

Compound ṛtaparṇa -

Adverb -ṛtaparṇam -ṛtaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria