सुबन्तावली ?ऋतपर्ण

Roma

पुमान्एकद्विबहु
प्रथमाऋतपर्णः ऋतपर्णौ ऋतपर्णाः
सम्बोधनम्ऋतपर्ण ऋतपर्णौ ऋतपर्णाः
द्वितीयाऋतपर्णम् ऋतपर्णौ ऋतपर्णान्
तृतीयाऋतपर्णेन ऋतपर्णाभ्याम् ऋतपर्णैः ऋतपर्णेभिः
चतुर्थीऋतपर्णाय ऋतपर्णाभ्याम् ऋतपर्णेभ्यः
पञ्चमीऋतपर्णात् ऋतपर्णाभ्याम् ऋतपर्णेभ्यः
षष्ठीऋतपर्णस्य ऋतपर्णयोः ऋतपर्णानाम्
सप्तमीऋतपर्णे ऋतपर्णयोः ऋतपर्णेषु

समास ऋतपर्ण

अव्यय ॰ऋतपर्णम् ॰ऋतपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria