Declension table of ?ṛtañjaya

Deva

MasculineSingularDualPlural
Nominativeṛtañjayaḥ ṛtañjayau ṛtañjayāḥ
Vocativeṛtañjaya ṛtañjayau ṛtañjayāḥ
Accusativeṛtañjayam ṛtañjayau ṛtañjayān
Instrumentalṛtañjayena ṛtañjayābhyām ṛtañjayaiḥ ṛtañjayebhiḥ
Dativeṛtañjayāya ṛtañjayābhyām ṛtañjayebhyaḥ
Ablativeṛtañjayāt ṛtañjayābhyām ṛtañjayebhyaḥ
Genitiveṛtañjayasya ṛtañjayayoḥ ṛtañjayānām
Locativeṛtañjaye ṛtañjayayoḥ ṛtañjayeṣu

Compound ṛtañjaya -

Adverb -ṛtañjayam -ṛtañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria