सुबन्तावली ?ऋतञ्जय

Roma

पुमान्एकद्विबहु
प्रथमाऋतञ्जयः ऋतञ्जयौ ऋतञ्जयाः
सम्बोधनम्ऋतञ्जय ऋतञ्जयौ ऋतञ्जयाः
द्वितीयाऋतञ्जयम् ऋतञ्जयौ ऋतञ्जयान्
तृतीयाऋतञ्जयेन ऋतञ्जयाभ्याम् ऋतञ्जयैः ऋतञ्जयेभिः
चतुर्थीऋतञ्जयाय ऋतञ्जयाभ्याम् ऋतञ्जयेभ्यः
पञ्चमीऋतञ्जयात् ऋतञ्जयाभ्याम् ऋतञ्जयेभ्यः
षष्ठीऋतञ्जयस्य ऋतञ्जययोः ऋतञ्जयानाम्
सप्तमीऋतञ्जये ऋतञ्जययोः ऋतञ्जयेषु

समास ऋतञ्जय

अव्यय ॰ऋतञ्जयम् ॰ऋतञ्जयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria