Declension table of ?ṛhatā

Deva

FeminineSingularDualPlural
Nominativeṛhatā ṛhate ṛhatāḥ
Vocativeṛhate ṛhate ṛhatāḥ
Accusativeṛhatām ṛhate ṛhatāḥ
Instrumentalṛhatayā ṛhatābhyām ṛhatābhiḥ
Dativeṛhatāyai ṛhatābhyām ṛhatābhyaḥ
Ablativeṛhatāyāḥ ṛhatābhyām ṛhatābhyaḥ
Genitiveṛhatāyāḥ ṛhatayoḥ ṛhatānām
Locativeṛhatāyām ṛhatayoḥ ṛhatāsu

Adverb -ṛhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria