सुबन्तावली ?ऋहता

Roma

स्त्रीएकद्विबहु
प्रथमाऋहता ऋहते ऋहताः
सम्बोधनम्ऋहते ऋहते ऋहताः
द्वितीयाऋहताम् ऋहते ऋहताः
तृतीयाऋहतया ऋहताभ्याम् ऋहताभिः
चतुर्थीऋहतायै ऋहताभ्याम् ऋहताभ्यः
पञ्चमीऋहतायाः ऋहताभ्याम् ऋहताभ्यः
षष्ठीऋहतायाः ऋहतयोः ऋहतानाम्
सप्तमीऋहतायाम् ऋहतयोः ऋहतासु

अव्यय ॰ऋहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria