Declension table of ?ṛgvedaprātiśākhya

Deva

NeuterSingularDualPlural
Nominativeṛgvedaprātiśākhyam ṛgvedaprātiśākhye ṛgvedaprātiśākhyāni
Vocativeṛgvedaprātiśākhya ṛgvedaprātiśākhye ṛgvedaprātiśākhyāni
Accusativeṛgvedaprātiśākhyam ṛgvedaprātiśākhye ṛgvedaprātiśākhyāni
Instrumentalṛgvedaprātiśākhyena ṛgvedaprātiśākhyābhyām ṛgvedaprātiśākhyaiḥ
Dativeṛgvedaprātiśākhyāya ṛgvedaprātiśākhyābhyām ṛgvedaprātiśākhyebhyaḥ
Ablativeṛgvedaprātiśākhyāt ṛgvedaprātiśākhyābhyām ṛgvedaprātiśākhyebhyaḥ
Genitiveṛgvedaprātiśākhyasya ṛgvedaprātiśākhyayoḥ ṛgvedaprātiśākhyānām
Locativeṛgvedaprātiśākhye ṛgvedaprātiśākhyayoḥ ṛgvedaprātiśākhyeṣu

Compound ṛgvedaprātiśākhya -

Adverb -ṛgvedaprātiśākhyam -ṛgvedaprātiśākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria