सुबन्तावली ?ऋग्वेदप्रातिशाख्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋग्वेदप्रातिशाख्यम् ऋग्वेदप्रातिशाख्ये ऋग्वेदप्रातिशाख्यानि
सम्बोधनम्ऋग्वेदप्रातिशाख्य ऋग्वेदप्रातिशाख्ये ऋग्वेदप्रातिशाख्यानि
द्वितीयाऋग्वेदप्रातिशाख्यम् ऋग्वेदप्रातिशाख्ये ऋग्वेदप्रातिशाख्यानि
तृतीयाऋग्वेदप्रातिशाख्येन ऋग्वेदप्रातिशाख्याभ्याम् ऋग्वेदप्रातिशाख्यैः
चतुर्थीऋग्वेदप्रातिशाख्याय ऋग्वेदप्रातिशाख्याभ्याम् ऋग्वेदप्रातिशाख्येभ्यः
पञ्चमीऋग्वेदप्रातिशाख्यात् ऋग्वेदप्रातिशाख्याभ्याम् ऋग्वेदप्रातिशाख्येभ्यः
षष्ठीऋग्वेदप्रातिशाख्यस्य ऋग्वेदप्रातिशाख्ययोः ऋग्वेदप्रातिशाख्यानाम्
सप्तमीऋग्वेदप्रातिशाख्ये ऋग्वेदप्रातिशाख्ययोः ऋग्वेदप्रातिशाख्येषु

समास ऋग्वेदप्रातिशाख्य

अव्यय ॰ऋग्वेदप्रातिशाख्यम् ॰ऋग्वेदप्रातिशाख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria