Declension table of ?ṛṣabhakūṭa

Deva

MasculineSingularDualPlural
Nominativeṛṣabhakūṭaḥ ṛṣabhakūṭau ṛṣabhakūṭāḥ
Vocativeṛṣabhakūṭa ṛṣabhakūṭau ṛṣabhakūṭāḥ
Accusativeṛṣabhakūṭam ṛṣabhakūṭau ṛṣabhakūṭān
Instrumentalṛṣabhakūṭena ṛṣabhakūṭābhyām ṛṣabhakūṭaiḥ ṛṣabhakūṭebhiḥ
Dativeṛṣabhakūṭāya ṛṣabhakūṭābhyām ṛṣabhakūṭebhyaḥ
Ablativeṛṣabhakūṭāt ṛṣabhakūṭābhyām ṛṣabhakūṭebhyaḥ
Genitiveṛṣabhakūṭasya ṛṣabhakūṭayoḥ ṛṣabhakūṭānām
Locativeṛṣabhakūṭe ṛṣabhakūṭayoḥ ṛṣabhakūṭeṣu

Compound ṛṣabhakūṭa -

Adverb -ṛṣabhakūṭam -ṛṣabhakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria