सुबन्तावली ?ऋषभकूट

Roma

पुमान्एकद्विबहु
प्रथमाऋषभकूटः ऋषभकूटौ ऋषभकूटाः
सम्बोधनम्ऋषभकूट ऋषभकूटौ ऋषभकूटाः
द्वितीयाऋषभकूटम् ऋषभकूटौ ऋषभकूटान्
तृतीयाऋषभकूटेन ऋषभकूटाभ्याम् ऋषभकूटैः ऋषभकूटेभिः
चतुर्थीऋषभकूटाय ऋषभकूटाभ्याम् ऋषभकूटेभ्यः
पञ्चमीऋषभकूटात् ऋषभकूटाभ्याम् ऋषभकूटेभ्यः
षष्ठीऋषभकूटस्य ऋषभकूटयोः ऋषभकूटानाम्
सप्तमीऋषभकूटे ऋषभकूटयोः ऋषभकूटेषु

समास ऋषभकूट

अव्यय ॰ऋषभकूटम् ॰ऋषभकूटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria