तिङन्तावली युग

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमयुगायते युगायेते युगायन्ते
मध्यमयुगायसे युगायेथे युगायध्वे
उत्तमयुगाये युगायावहे युगायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअयुगायत अयुगायेताम् अयुगायन्त
मध्यमअयुगायथाः अयुगायेथाम् अयुगायध्वम्
उत्तमअयुगाये अयुगायावहि अयुगायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमयुगायेत युगायेयाताम् युगायेरन्
मध्यमयुगायेथाः युगायेयाथाम् युगायेध्वम्
उत्तमयुगायेय युगायेवहि युगायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमयुगायताम् युगायेताम् युगायन्ताम्
मध्यमयुगायस्व युगायेथाम् युगायध्वम्
उत्तमयुगायै युगायावहै युगायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयुगायिष्यति युगायिष्यतः युगायिष्यन्ति
मध्यमयुगायिष्यसि युगायिष्यथः युगायिष्यथ
उत्तमयुगायिष्यामि युगायिष्यावः युगायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयुगायिष्यते युगायिष्येते युगायिष्यन्ते
मध्यमयुगायिष्यसे युगायिष्येथे युगायिष्यध्वे
उत्तमयुगायिष्ये युगायिष्यावहे युगायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयुगायिता युगायितारौ युगायितारः
मध्यमयुगायितासि युगायितास्थः युगायितास्थ
उत्तमयुगायितास्मि युगायितास्वः युगायितास्मः

कृदन्त

क्त
युगित m. n. युगिता f.

क्तवतु
युगितवत् m. n. युगितवती f.

शानच्
युगायमान m. n. युगायमाना f.

लुडादेश पर
युगायिष्यत् m. n. युगायिष्यन्ती f.

लुडादेश आत्म
युगायिष्यमाण m. n. युगायिष्यमाणा f.

तव्य
युगायितव्य m. n. युगायितव्या f.

अव्यय

तुमुन्
युगायितुम्

क्त्वा
युगायित्वा

लिट्
युगायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria