तिङन्तावली या१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयाति यातः यान्ति
मध्यमयासि याथः याथ
उत्तमयामि यावः यामः


कर्मणिएकद्विबहु
प्रथमयायते यायेते यायन्ते
मध्यमयायसे यायेथे यायध्वे
उत्तमयाये यायावहे यायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयात् अयाताम् अयुः अयान्
मध्यमअयाः अयातम् अयात
उत्तमअयाम् अयाव अयाम


कर्मणिएकद्विबहु
प्रथमअयायत अयायेताम् अयायन्त
मध्यमअयायथाः अयायेथाम् अयायध्वम्
उत्तमअयाये अयायावहि अयायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयायात् यायाताम् यायुः
मध्यमयायाः यायातम् यायात
उत्तमयायाम् यायाव यायाम


कर्मणिएकद्विबहु
प्रथमयायेत यायेयाताम् यायेरन्
मध्यमयायेथाः यायेयाथाम् यायेध्वम्
उत्तमयायेय यायेवहि यायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयातु याताम् यान्तु
मध्यमयाहि यातम् यात
उत्तमयानि याव याम


कर्मणिएकद्विबहु
प्रथमयायताम् यायेताम् यायन्ताम्
मध्यमयायस्व यायेथाम् यायध्वम्
उत्तमयायै यायावहै यायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयास्यति यास्यतः यास्यन्ति
मध्यमयास्यसि यास्यथः यास्यथ
उत्तमयास्यामि यास्यावः यास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमयाता यातारौ यातारः
मध्यमयातासि यातास्थः यातास्थ
उत्तमयातास्मि यातास्वः यातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमययौ ययतुः ययुः
मध्यमययिथ ययाथ ययथुः यय
उत्तमययौ ययिव ययिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअयासीत् अयासिष्टाम् अयासिषुः
मध्यमअयासीः अयासिष्टम् अयासिष्ट
उत्तमअयासिषम् अयासिष्व अयासिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयायात् यायास्ताम् यायासुः
मध्यमयायाः यायास्तम् यायास्त
उत्तमयायासम् यायास्व यायास्म

कृदन्त

क्त
यात m. n. याता f.

क्तवतु
यातवत् m. n. यातवती f.

शानच् कर्मणि
यायमान m. n. यायमाना f.

लुडादेश पर
यास्यत् m. n. यास्यन्ती f.

तव्य
यातव्य m. n. यातव्या f.

यत्
येय m. n. येया f.

अनीयर्
यानीय m. n. यानीया f.

लिडादेश पर
ययिवस् m. n. ययुषी f.

अव्यय

तुमुन्
यातुम्

क्त्वा
यात्वा

ल्यप्
॰याय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमयापयति यापयतः यापयन्ति
मध्यमयापयसि यापयथः यापयथ
उत्तमयापयामि यापयावः यापयामः


आत्मनेपदेएकद्विबहु
प्रथमयापयते यापयेते यापयन्ते
मध्यमयापयसे यापयेथे यापयध्वे
उत्तमयापये यापयावहे यापयामहे


कर्मणिएकद्विबहु
प्रथमयाप्यते याप्येते याप्यन्ते
मध्यमयाप्यसे याप्येथे याप्यध्वे
उत्तमयाप्ये याप्यावहे याप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयापयत् अयापयताम् अयापयन्
मध्यमअयापयः अयापयतम् अयापयत
उत्तमअयापयम् अयापयाव अयापयाम


आत्मनेपदेएकद्विबहु
प्रथमअयापयत अयापयेताम् अयापयन्त
मध्यमअयापयथाः अयापयेथाम् अयापयध्वम्
उत्तमअयापये अयापयावहि अयापयामहि


कर्मणिएकद्विबहु
प्रथमअयाप्यत अयाप्येताम् अयाप्यन्त
मध्यमअयाप्यथाः अयाप्येथाम् अयाप्यध्वम्
उत्तमअयाप्ये अयाप्यावहि अयाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयापयेत् यापयेताम् यापयेयुः
मध्यमयापयेः यापयेतम् यापयेत
उत्तमयापयेयम् यापयेव यापयेम


आत्मनेपदेएकद्विबहु
प्रथमयापयेत यापयेयाताम् यापयेरन्
मध्यमयापयेथाः यापयेयाथाम् यापयेध्वम्
उत्तमयापयेय यापयेवहि यापयेमहि


कर्मणिएकद्विबहु
प्रथमयाप्येत याप्येयाताम् याप्येरन्
मध्यमयाप्येथाः याप्येयाथाम् याप्येध्वम्
उत्तमयाप्येय याप्येवहि याप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयापयतु यापयताम् यापयन्तु
मध्यमयापय यापयतम् यापयत
उत्तमयापयानि यापयाव यापयाम


आत्मनेपदेएकद्विबहु
प्रथमयापयताम् यापयेताम् यापयन्ताम्
मध्यमयापयस्व यापयेथाम् यापयध्वम्
उत्तमयापयै यापयावहै यापयामहै


कर्मणिएकद्विबहु
प्रथमयाप्यताम् याप्येताम् याप्यन्ताम्
मध्यमयाप्यस्व याप्येथाम् याप्यध्वम्
उत्तमयाप्यै याप्यावहै याप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयापयिष्यति यापयिष्यतः यापयिष्यन्ति
मध्यमयापयिष्यसि यापयिष्यथः यापयिष्यथ
उत्तमयापयिष्यामि यापयिष्यावः यापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयापयिष्यते यापयिष्येते यापयिष्यन्ते
मध्यमयापयिष्यसे यापयिष्येथे यापयिष्यध्वे
उत्तमयापयिष्ये यापयिष्यावहे यापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयापयिता यापयितारौ यापयितारः
मध्यमयापयितासि यापयितास्थः यापयितास्थ
उत्तमयापयितास्मि यापयितास्वः यापयितास्मः

कृदन्त

क्त
यापित m. n. यापिता f.

क्तवतु
यापितवत् m. n. यापितवती f.

शतृ
यापयत् m. n. यापयन्ती f.

शानच्
यापयमान m. n. यापयमाना f.

शानच् कर्मणि
याप्यमान m. n. याप्यमाना f.

लुडादेश पर
यापयिष्यत् m. n. यापयिष्यन्ती f.

लुडादेश आत्म
यापयिष्यमाण m. n. यापयिष्यमाणा f.

यत्
याप्य m. n. याप्या f.

अनीयर्
यापनीय m. n. यापनीया f.

तव्य
यापयितव्य m. n. यापयितव्या f.

अव्यय

तुमुन्
यापयितुम्

क्त्वा
यापयित्वा

ल्यप्
॰याप्य

लिट्
यापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमयियासति यियासतः यियासन्ति
मध्यमयियाससि यियासथः यियासथ
उत्तमयियासामि यियासावः यियासामः


कर्मणिएकद्विबहु
प्रथमयियास्यते यियास्येते यियास्यन्ते
मध्यमयियास्यसे यियास्येथे यियास्यध्वे
उत्तमयियास्ये यियास्यावहे यियास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयियासत् अयियासताम् अयियासन्
मध्यमअयियासः अयियासतम् अयियासत
उत्तमअयियासम् अयियासाव अयियासाम


कर्मणिएकद्विबहु
प्रथमअयियास्यत अयियास्येताम् अयियास्यन्त
मध्यमअयियास्यथाः अयियास्येथाम् अयियास्यध्वम्
उत्तमअयियास्ये अयियास्यावहि अयियास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयियासेत् यियासेताम् यियासेयुः
मध्यमयियासेः यियासेतम् यियासेत
उत्तमयियासेयम् यियासेव यियासेम


कर्मणिएकद्विबहु
प्रथमयियास्येत यियास्येयाताम् यियास्येरन्
मध्यमयियास्येथाः यियास्येयाथाम् यियास्येध्वम्
उत्तमयियास्येय यियास्येवहि यियास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयियासतु यियासताम् यियासन्तु
मध्यमयियास यियासतम् यियासत
उत्तमयियासानि यियासाव यियासाम


कर्मणिएकद्विबहु
प्रथमयियास्यताम् यियास्येताम् यियास्यन्ताम्
मध्यमयियास्यस्व यियास्येथाम् यियास्यध्वम्
उत्तमयियास्यै यियास्यावहै यियास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयियास्यति यियास्यतः यियास्यन्ति
मध्यमयियास्यसि यियास्यथः यियास्यथ
उत्तमयियास्यामि यियास्यावः यियास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमयियासिता यियासितारौ यियासितारः
मध्यमयियासितासि यियासितास्थः यियासितास्थ
उत्तमयियासितास्मि यियासितास्वः यियासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमयियियास यियियासतुः यियियासुः
मध्यमयियियासिथ यियियासथुः यियियास
उत्तमयियियास यियियासिव यियियासिम

कृदन्त

क्त
यियासित m. n. यियासिता f.

क्तवतु
यियासितवत् m. n. यियासितवती f.

शतृ
यियासत् m. n. यियासन्ती f.

शानच् कर्मणि
यियास्यमान m. n. यियास्यमाना f.

लुडादेश पर
यियास्यत् m. n. यियास्यन्ती f.

अनीयर्
यियासनीय m. n. यियासनीया f.

यत्
यियास्य m. n. यियास्या f.

तव्य
यियासितव्य m. n. यियासितव्या f.

लिडादेश पर
यियियास्वस् m. n. यियियासुषी f.

अव्यय

तुमुन्
यियासितुम्

क्त्वा
यियासित्वा

ल्यप्
॰यियास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria