Conjugation tables of vyaya

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvyayāmi vyayāvaḥ vyayāmaḥ
Secondvyayasi vyayathaḥ vyayatha
Thirdvyayati vyayataḥ vyayanti


MiddleSingularDualPlural
Firstvyaye vyayāvahe vyayāmahe
Secondvyayase vyayethe vyayadhve
Thirdvyayate vyayete vyayante


PassiveSingularDualPlural
Firstvyye vyyāvahe vyyāmahe
Secondvyyase vyyethe vyyadhve
Thirdvyyate vyyete vyyante


Imperfect

ActiveSingularDualPlural
Firstavyayam avyayāva avyayāma
Secondavyayaḥ avyayatam avyayata
Thirdavyayat avyayatām avyayan


MiddleSingularDualPlural
Firstavyaye avyayāvahi avyayāmahi
Secondavyayathāḥ avyayethām avyayadhvam
Thirdavyayata avyayetām avyayanta


PassiveSingularDualPlural
Firstavyye avyyāvahi avyyāmahi
Secondavyyathāḥ avyyethām avyyadhvam
Thirdavyyata avyyetām avyyanta


Optative

ActiveSingularDualPlural
Firstvyayeyam vyayeva vyayema
Secondvyayeḥ vyayetam vyayeta
Thirdvyayet vyayetām vyayeyuḥ


MiddleSingularDualPlural
Firstvyayeya vyayevahi vyayemahi
Secondvyayethāḥ vyayeyāthām vyayedhvam
Thirdvyayeta vyayeyātām vyayeran


PassiveSingularDualPlural
Firstvyyeya vyyevahi vyyemahi
Secondvyyethāḥ vyyeyāthām vyyedhvam
Thirdvyyeta vyyeyātām vyyeran


Imperative

ActiveSingularDualPlural
Firstvyayāni vyayāva vyayāma
Secondvyaya vyayatam vyayata
Thirdvyayatu vyayatām vyayantu


MiddleSingularDualPlural
Firstvyayai vyayāvahai vyayāmahai
Secondvyayasva vyayethām vyayadhvam
Thirdvyayatām vyayetām vyayantām


PassiveSingularDualPlural
Firstvyyai vyyāvahai vyyāmahai
Secondvyyasva vyyethām vyyadhvam
Thirdvyyatām vyyetām vyyantām


Future

ActiveSingularDualPlural
Firstvyayiṣyāmi vyayiṣyāvaḥ vyayiṣyāmaḥ
Secondvyayiṣyasi vyayiṣyathaḥ vyayiṣyatha
Thirdvyayiṣyati vyayiṣyataḥ vyayiṣyanti


MiddleSingularDualPlural
Firstvyayiṣye vyayiṣyāvahe vyayiṣyāmahe
Secondvyayiṣyase vyayiṣyethe vyayiṣyadhve
Thirdvyayiṣyate vyayiṣyete vyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyayitāsmi vyayitāsvaḥ vyayitāsmaḥ
Secondvyayitāsi vyayitāsthaḥ vyayitāstha
Thirdvyayitā vyayitārau vyayitāraḥ

Participles

Past Passive Participle
vyayita m. n. vyayitā f.

Past Active Participle
vyayitavat m. n. vyayitavatī f.

Present Active Participle
vyayat m. n. vyayantī f.

Present Middle Participle
vyayamāna m. n. vyayamānā f.

Present Passive Participle
vyyamāna m. n. vyyamānā f.

Future Active Participle
vyayiṣyat m. n. vyayiṣyantī f.

Future Middle Participle
vyayiṣyamāṇa m. n. vyayiṣyamāṇā f.

Future Passive Participle
vyayitavya m. n. vyayitavyā f.

Future Passive Participle
vyya m. n. vyyā f.

Future Passive Participle
vyanīya m. n. vyanīyā f.

Indeclinable forms

Infinitive
vyayitum

Absolutive
vyayitvā

Periphrastic Perfect
vyayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria