Declension table of ?vyyamāna

Deva

NeuterSingularDualPlural
Nominativevyyamānam vyyamāne vyyamānāni
Vocativevyyamāna vyyamāne vyyamānāni
Accusativevyyamānam vyyamāne vyyamānāni
Instrumentalvyyamānena vyyamānābhyām vyyamānaiḥ
Dativevyyamānāya vyyamānābhyām vyyamānebhyaḥ
Ablativevyyamānāt vyyamānābhyām vyyamānebhyaḥ
Genitivevyyamānasya vyyamānayoḥ vyyamānānām
Locativevyyamāne vyyamānayoḥ vyyamāneṣu

Compound vyyamāna -

Adverb -vyyamānam -vyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria