तिङन्तावली वस्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवसति वसतः वसन्ति
मध्यमवससि वसथः वसथ
उत्तमवसामि वसावः वसामः


कर्मणिएकद्विबहु
प्रथमउष्यते उष्येते उष्यन्ते
मध्यमउष्यसे उष्येथे उष्यध्वे
उत्तमउष्ये उष्यावहे उष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवसत् अवसताम् अवसन्
मध्यमअवसः अवसतम् अवसत
उत्तमअवसम् अवसाव अवसाम


कर्मणिएकद्विबहु
प्रथमऔष्यत औष्येताम् औष्यन्त
मध्यमऔष्यथाः औष्येथाम् औष्यध्वम्
उत्तमऔष्ये औष्यावहि औष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवसेत् वसेताम् वसेयुः
मध्यमवसेः वसेतम् वसेत
उत्तमवसेयम् वसेव वसेम


कर्मणिएकद्विबहु
प्रथमउष्येत उष्येयाताम् उष्येरन्
मध्यमउष्येथाः उष्येयाथाम् उष्येध्वम्
उत्तमउष्येय उष्येवहि उष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवसतु वसताम् वसन्तु
मध्यमवस वसतम् वसत
उत्तमवसानि वसाव वसाम


कर्मणिएकद्विबहु
प्रथमउष्यताम् उष्येताम् उष्यन्ताम्
मध्यमउष्यस्व उष्येथाम् उष्यध्वम्
उत्तमउष्यै उष्यावहै उष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवसिष्यति वत्स्यति वसिष्यतः वत्स्यतः वसिष्यन्ति वत्स्यन्ति
मध्यमवसिष्यसि वत्स्यसि वसिष्यथः वत्स्यथः वसिष्यथ वत्स्यथ
उत्तमवसिष्यामि वत्स्यामि वसिष्यावः वत्स्यावः वसिष्यामः वत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवस्ता वसिता वस्तारौ वसितारौ वस्तारः वसितारः
मध्यमवस्तासि वसितासि वस्तास्थः वसितास्थः वस्तास्थ वसितास्थ
उत्तमवस्तास्मि वसितास्मि वस्तास्वः वसितास्वः वस्तास्मः वसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवास ऊषतुः ऊषुः
मध्यमउवस्थ उवसिथ ऊषथुः ऊष
उत्तमउवास उवस ऊषिव ऊषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउष्यात् उष्यास्ताम् उष्यासुः
मध्यमउष्याः उष्यास्तम् उष्यास्त
उत्तमउष्यासम् उष्यास्व उष्यास्म

कृदन्त

क्त
उषित m. n. उषिता f.

क्त
उष्ट m. n. उष्टा f.

क्तवतु
उष्टवत् m. n. उष्टवती f.

क्तवतु
उषितवत् m. n. उषितवती f.

शतृ
वसत् m. n. वसन्ती f.

शानच् कर्मणि
उष्यमाण m. n. उष्यमाणा f.

लुडादेश पर
वत्स्यत् m. n. वत्स्यन्ती f.

लुडादेश पर
वसिष्यत् m. n. वसिष्यन्ती f.

तव्य
वस्तव्य m. n. वस्तव्या f.

तव्य
वसितव्य m. n. वसितव्या f.

यत्
वास्य m. n. वास्या f.

अनीयर्
वसनीय m. n. वसनीया f.

लिडादेश पर
ऊषिवस् m. n. ऊषुषी f.

अव्यय

तुमुन्
वस्तुम्

तुमुन्
वसितुम्

क्त्वा
उष्ट्वा

क्त्वा
उषित्वा

ल्यप्
॰उष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवासयति वासयतः वासयन्ति
मध्यमवासयसि वासयथः वासयथ
उत्तमवासयामि वासयावः वासयामः


आत्मनेपदेएकद्विबहु
प्रथमवासयते वासयेते वासयन्ते
मध्यमवासयसे वासयेथे वासयध्वे
उत्तमवासये वासयावहे वासयामहे


कर्मणिएकद्विबहु
प्रथमवास्यते वास्येते वास्यन्ते
मध्यमवास्यसे वास्येथे वास्यध्वे
उत्तमवास्ये वास्यावहे वास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवासयत् अवासयताम् अवासयन्
मध्यमअवासयः अवासयतम् अवासयत
उत्तमअवासयम् अवासयाव अवासयाम


आत्मनेपदेएकद्विबहु
प्रथमअवासयत अवासयेताम् अवासयन्त
मध्यमअवासयथाः अवासयेथाम् अवासयध्वम्
उत्तमअवासये अवासयावहि अवासयामहि


कर्मणिएकद्विबहु
प्रथमअवास्यत अवास्येताम् अवास्यन्त
मध्यमअवास्यथाः अवास्येथाम् अवास्यध्वम्
उत्तमअवास्ये अवास्यावहि अवास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवासयेत् वासयेताम् वासयेयुः
मध्यमवासयेः वासयेतम् वासयेत
उत्तमवासयेयम् वासयेव वासयेम


आत्मनेपदेएकद्विबहु
प्रथमवासयेत वासयेयाताम् वासयेरन्
मध्यमवासयेथाः वासयेयाथाम् वासयेध्वम्
उत्तमवासयेय वासयेवहि वासयेमहि


कर्मणिएकद्विबहु
प्रथमवास्येत वास्येयाताम् वास्येरन्
मध्यमवास्येथाः वास्येयाथाम् वास्येध्वम्
उत्तमवास्येय वास्येवहि वास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवासयतु वासयताम् वासयन्तु
मध्यमवासय वासयतम् वासयत
उत्तमवासयानि वासयाव वासयाम


आत्मनेपदेएकद्विबहु
प्रथमवासयताम् वासयेताम् वासयन्ताम्
मध्यमवासयस्व वासयेथाम् वासयध्वम्
उत्तमवासयै वासयावहै वासयामहै


कर्मणिएकद्विबहु
प्रथमवास्यताम् वास्येताम् वास्यन्ताम्
मध्यमवास्यस्व वास्येथाम् वास्यध्वम्
उत्तमवास्यै वास्यावहै वास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवासयिष्यति वासयिष्यतः वासयिष्यन्ति
मध्यमवासयिष्यसि वासयिष्यथः वासयिष्यथ
उत्तमवासयिष्यामि वासयिष्यावः वासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवासयिष्यते वासयिष्येते वासयिष्यन्ते
मध्यमवासयिष्यसे वासयिष्येथे वासयिष्यध्वे
उत्तमवासयिष्ये वासयिष्यावहे वासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवासयिता वासयितारौ वासयितारः
मध्यमवासयितासि वासयितास्थः वासयितास्थ
उत्तमवासयितास्मि वासयितास्वः वासयितास्मः

कृदन्त

क्त
वासित m. n. वासिता f.

क्तवतु
वासितवत् m. n. वासितवती f.

शतृ
वासयत् m. n. वासयन्ती f.

शानच्
वासयमान m. n. वासयमाना f.

शानच् कर्मणि
वास्यमान m. n. वास्यमाना f.

लुडादेश पर
वासयिष्यत् m. n. वासयिष्यन्ती f.

लुडादेश आत्म
वासयिष्यमाण m. n. वासयिष्यमाणा f.

यत्
वास्य m. n. वास्या f.

अनीयर्
वासनीय m. n. वासनीया f.

तव्य
वासयितव्य m. n. वासयितव्या f.

अव्यय

तुमुन्
वासयितुम्

क्त्वा
वासयित्वा

ल्यप्
॰वास्य

लिट्
वासयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमवावस्ति वावसीति वावस्तः वावसति
मध्यमवावसीषि वावःसि वावस्थः वावस्थ
उत्तमवावस्मि वावसीमि वावस्वः वावस्मः


आत्मनेपदेएकद्विबहु
प्रथमवावस्यते वावस्येते वावस्यन्ते
मध्यमवावस्यसे वावस्येथे वावस्यध्वे
उत्तमवावस्ये वावस्यावहे वावस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवावसीत् अवावत् अवावस्ताम् अवावसुः
मध्यमअवावसीः अवावः अवावस्तम् अवावस्त
उत्तमअवावसम् अवावस्व अवावस्म


आत्मनेपदेएकद्विबहु
प्रथमअवावस्यत अवावस्येताम् अवावस्यन्त
मध्यमअवावस्यथाः अवावस्येथाम् अवावस्यध्वम्
उत्तमअवावस्ये अवावस्यावहि अवावस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवावस्यात् वावस्याताम् वावस्युः
मध्यमवावस्याः वावस्यातम् वावस्यात
उत्तमवावस्याम् वावस्याव वावस्याम


आत्मनेपदेएकद्विबहु
प्रथमवावस्येत वावस्येयाताम् वावस्येरन्
मध्यमवावस्येथाः वावस्येयाथाम् वावस्येध्वम्
उत्तमवावस्येय वावस्येवहि वावस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवावस्तु वावसीतु वावस्ताम् वावसतु
मध्यमवावोधि वावस्तम् वावस्त
उत्तमवावसानि वावसाव वावसाम


आत्मनेपदेएकद्विबहु
प्रथमवावस्यताम् वावस्येताम् वावस्यन्ताम्
मध्यमवावस्यस्व वावस्येथाम् वावस्यध्वम्
उत्तमवावस्यै वावस्यावहै वावस्यामहै

कृदन्त

शतृ
वावसत् m. n. वावसती f.

शानच्
वावस्यमान m. n. वावस्यमाना f.

अव्यय

लिट्
वावस्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमविवत्सति विवत्सतः विवत्सन्ति
मध्यमविवत्ससि विवत्सथः विवत्सथ
उत्तमविवत्सामि विवत्सावः विवत्सामः


कर्मणिएकद्विबहु
प्रथमविवत्स्यते विवत्स्येते विवत्स्यन्ते
मध्यमविवत्स्यसे विवत्स्येथे विवत्स्यध्वे
उत्तमविवत्स्ये विवत्स्यावहे विवत्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविवत्सत् अविवत्सताम् अविवत्सन्
मध्यमअविवत्सः अविवत्सतम् अविवत्सत
उत्तमअविवत्सम् अविवत्साव अविवत्साम


कर्मणिएकद्विबहु
प्रथमअविवत्स्यत अविवत्स्येताम् अविवत्स्यन्त
मध्यमअविवत्स्यथाः अविवत्स्येथाम् अविवत्स्यध्वम्
उत्तमअविवत्स्ये अविवत्स्यावहि अविवत्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविवत्सेत् विवत्सेताम् विवत्सेयुः
मध्यमविवत्सेः विवत्सेतम् विवत्सेत
उत्तमविवत्सेयम् विवत्सेव विवत्सेम


कर्मणिएकद्विबहु
प्रथमविवत्स्येत विवत्स्येयाताम् विवत्स्येरन्
मध्यमविवत्स्येथाः विवत्स्येयाथाम् विवत्स्येध्वम्
उत्तमविवत्स्येय विवत्स्येवहि विवत्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविवत्सतु विवत्सताम् विवत्सन्तु
मध्यमविवत्स विवत्सतम् विवत्सत
उत्तमविवत्सानि विवत्साव विवत्साम


कर्मणिएकद्विबहु
प्रथमविवत्स्यताम् विवत्स्येताम् विवत्स्यन्ताम्
मध्यमविवत्स्यस्व विवत्स्येथाम् विवत्स्यध्वम्
उत्तमविवत्स्यै विवत्स्यावहै विवत्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमविवत्स्यति विवत्स्यतः विवत्स्यन्ति
मध्यमविवत्स्यसि विवत्स्यथः विवत्स्यथ
उत्तमविवत्स्यामि विवत्स्यावः विवत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमविवत्सिता विवत्सितारौ विवत्सितारः
मध्यमविवत्सितासि विवत्सितास्थः विवत्सितास्थ
उत्तमविवत्सितास्मि विवत्सितास्वः विवत्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविविवत्स विविवत्सतुः विविवत्सुः
मध्यमविविवत्सिथ विविवत्सथुः विविवत्स
उत्तमविविवत्स विविवत्सिव विविवत्सिम

कृदन्त

क्त
विवत्सित m. n. विवत्सिता f.

क्तवतु
विवत्सितवत् m. n. विवत्सितवती f.

शतृ
विवत्सत् m. n. विवत्सन्ती f.

शानच् कर्मणि
विवत्स्यमान m. n. विवत्स्यमाना f.

लुडादेश पर
विवत्स्यत् m. n. विवत्स्यन्ती f.

अनीयर्
विवत्सनीय m. n. विवत्सनीया f.

यत्
विवत्स्य m. n. विवत्स्या f.

तव्य
विवत्सितव्य m. n. विवत्सितव्या f.

लिडादेश पर
विविवत्स्वस् m. n. विविवत्सुषी f.

अव्यय

तुमुन्
विवत्सितुम्

क्त्वा
विवत्सित्वा

ल्यप्
॰विवत्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria