Conjugation tables of varivas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvarivasyāmi varivasyāvaḥ varivasyāmaḥ
Secondvarivasyasi varivasyathaḥ varivasyatha
Thirdvarivasyati varivasyataḥ varivasyanti


Imperfect

ActiveSingularDualPlural
Firstavarivasyam avarivasyāva avarivasyāma
Secondavarivasyaḥ avarivasyatam avarivasyata
Thirdavarivasyat avarivasyatām avarivasyan


Optative

ActiveSingularDualPlural
Firstvarivasyeyam varivasyeva varivasyema
Secondvarivasyeḥ varivasyetam varivasyeta
Thirdvarivasyet varivasyetām varivasyeyuḥ


Imperative

ActiveSingularDualPlural
Firstvarivasyāni varivasyāva varivasyāma
Secondvarivasya varivasyatam varivasyata
Thirdvarivasyatu varivasyatām varivasyantu


Future

ActiveSingularDualPlural
Firstvarivasyiṣyāmi varivasyiṣyāvaḥ varivasyiṣyāmaḥ
Secondvarivasyiṣyasi varivasyiṣyathaḥ varivasyiṣyatha
Thirdvarivasyiṣyati varivasyiṣyataḥ varivasyiṣyanti


MiddleSingularDualPlural
Firstvarivasyiṣye varivasyiṣyāvahe varivasyiṣyāmahe
Secondvarivasyiṣyase varivasyiṣyethe varivasyiṣyadhve
Thirdvarivasyiṣyate varivasyiṣyete varivasyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarivasyitāsmi varivasyitāsvaḥ varivasyitāsmaḥ
Secondvarivasyitāsi varivasyitāsthaḥ varivasyitāstha
Thirdvarivasyitā varivasyitārau varivasyitāraḥ

Participles

Past Passive Participle
variveta m. n. varivetā f.

Past Active Participle
varivetavat m. n. varivetavatī f.

Present Active Participle
varivasyat m. n. varivasyantī f.

Future Active Participle
varivasyiṣyat m. n. varivasyiṣyantī f.

Future Middle Participle
varivasyiṣyamāṇa m. n. varivasyiṣyamāṇā f.

Future Passive Participle
varivasyitavya m. n. varivasyitavyā f.

Indeclinable forms

Infinitive
varivasyitum

Absolutive
varivasyitvā

Periphrastic Perfect
varivasyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria