तिङन्तावली

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउनोति उनुतः उन्वन्ति
मध्यमउनोषि उनुथः उनुथ
उत्तमउनोमि उन्वः उनुवः उन्मः उनुमः


आत्मनेपदेएकद्विबहु
प्रथमउनुते उन्वाते उन्वते
मध्यमउनुषे उन्वाथे उनुध्वे
उत्तमउन्वे उन्वहे उनुवहे उन्महे उनुमहे


कर्मणिएकद्विबहु
प्रथमऊयते ऊयेते ऊयन्ते
मध्यमऊयसे ऊयेथे ऊयध्वे
उत्तमऊये ऊयावहे ऊयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔनोत् औनुताम् औन्वन्
मध्यमऔनोः औनुतम् औनुत
उत्तमऔनवम् औन्व औनुव औन्म औनुम


आत्मनेपदेएकद्विबहु
प्रथमऔनुत औन्वाताम् औन्वत
मध्यमऔनुथाः औन्वाथाम् औनुध्वम्
उत्तमऔन्वि औन्वहि औनुवहि औन्महि औनुमहि


कर्मणिएकद्विबहु
प्रथमऔयत औयेताम् औयन्त
मध्यमऔयथाः औयेथाम् औयध्वम्
उत्तमऔये औयावहि औयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउनुयात् उनुयाताम् उनुयुः
मध्यमउनुयाः उनुयातम् उनुयात
उत्तमउनुयाम् उनुयाव उनुयाम


आत्मनेपदेएकद्विबहु
प्रथमउन्वीत उन्वीयाताम् उन्वीरन्
मध्यमउन्वीथाः उन्वीयाथाम् उन्वीध्वम्
उत्तमउन्वीय उन्वीवहि उन्वीमहि


कर्मणिएकद्विबहु
प्रथमऊयेत ऊयेयाताम् ऊयेरन्
मध्यमऊयेथाः ऊयेयाथाम् ऊयेध्वम्
उत्तमऊयेय ऊयेवहि ऊयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउनोतु उनुताम् उन्वन्तु
मध्यमउनु उनुतम् उनुत
उत्तमउनवानि उनवाव उनवाम


आत्मनेपदेएकद्विबहु
प्रथमउनुताम् उन्वाताम् उन्वताम्
मध्यमउनुष्व उन्वाथाम् उनुध्वम्
उत्तमउनवै उनवावहै उनवामहै


कर्मणिएकद्विबहु
प्रथमऊयताम् ऊयेताम् ऊयन्ताम्
मध्यमऊयस्व ऊयेथाम् ऊयध्वम्
उत्तमऊयै ऊयावहै ऊयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओष्यति ओष्यतः ओष्यन्ति
मध्यमओष्यसि ओष्यथः ओष्यथ
उत्तमओष्यामि ओष्यावः ओष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओष्यते ओष्येते ओष्यन्ते
मध्यमओष्यसे ओष्येथे ओष्यध्वे
उत्तमओष्ये ओष्यावहे ओष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओता ओतारौ ओतारः
मध्यमओतासि ओतास्थः ओतास्थ
उत्तमओतास्मि ओतास्वः ओतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआव उवतुः उवुः
मध्यमउवोथ उवविथ उवथुः उव
उत्तमउवव आव उवविव उव उवविम उम


आत्मनेपदेएकद्विबहु
प्रथमउवे उवाते उविरे
मध्यमउषे उविषे उवाथे उविध्वे उध्वे
उत्तमउवे उविवहे उवहे उविमहे उमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऊयात् ऊयास्ताम् ऊयासुः
मध्यमऊयाः ऊयास्तम् ऊयास्त
उत्तमऊयासम् ऊयास्व ऊयास्म

कृदन्त

क्त
ऊत m. n. ऊता f.

क्तवतु
ऊतवत् m. n. ऊतवती f.

शतृ
उन्वत् m. n. उन्वती f.

शानच्
उन्वान m. n. उन्वाना f.

शानच् कर्मणि
ऊयमान m. n. ऊयमाना f.

लुडादेश पर
ओष्यत् m. n. ओष्यन्ती f.

लुडादेश आत्म
ओष्यमाण m. n. ओष्यमाणा f.

तव्य
ओतव्य m. n. ओतव्या f.

यत्
अव्य m. n. अव्या f.

अनीयर्
अवनीय m. n. अवनीया f.

लिडादेश पर
विवस् m. n. ऊषी f.

लिडादेश आत्म
वान m. n. वाना f.

अव्यय

तुमुन्
ओतुम्

क्त्वा
ऊत्वा

ल्यप्
॰ऊत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria