तिङन्तावली स्मृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्मरति स्मरतः स्मरन्ति
मध्यमस्मरसि स्मरथः स्मरथ
उत्तमस्मरामि स्मरावः स्मरामः


कर्मणिएकद्विबहु
प्रथमस्मर्यते स्मर्येते स्मर्यन्ते
मध्यमस्मर्यसे स्मर्येथे स्मर्यध्वे
उत्तमस्मर्ये स्मर्यावहे स्मर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्मरत् अस्मरताम् अस्मरन्
मध्यमअस्मरः अस्मरतम् अस्मरत
उत्तमअस्मरम् अस्मराव अस्मराम


कर्मणिएकद्विबहु
प्रथमअस्मर्यत अस्मर्येताम् अस्मर्यन्त
मध्यमअस्मर्यथाः अस्मर्येथाम् अस्मर्यध्वम्
उत्तमअस्मर्ये अस्मर्यावहि अस्मर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्मरेत् स्मरेताम् स्मरेयुः
मध्यमस्मरेः स्मरेतम् स्मरेत
उत्तमस्मरेयम् स्मरेव स्मरेम


कर्मणिएकद्विबहु
प्रथमस्मर्येत स्मर्येयाताम् स्मर्येरन्
मध्यमस्मर्येथाः स्मर्येयाथाम् स्मर्येध्वम्
उत्तमस्मर्येय स्मर्येवहि स्मर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्मरतु स्मरताम् स्मरन्तु
मध्यमस्मर स्मरतम् स्मरत
उत्तमस्मराणि स्मराव स्मराम


कर्मणिएकद्विबहु
प्रथमस्मर्यताम् स्मर्येताम् स्मर्यन्ताम्
मध्यमस्मर्यस्व स्मर्येथाम् स्मर्यध्वम्
उत्तमस्मर्यै स्मर्यावहै स्मर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्मरिष्यति स्मरिष्यतः स्मरिष्यन्ति
मध्यमस्मरिष्यसि स्मरिष्यथः स्मरिष्यथ
उत्तमस्मरिष्यामि स्मरिष्यावः स्मरिष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअस्मरिष्यत् अस्मरिष्यताम् अस्मरिष्यन्
मध्यमअस्मरिष्यः अस्मरिष्यतम् अस्मरिष्यत
उत्तमअस्मरिष्यम् अस्मरिष्याव अस्मरिष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्मर्ता स्मर्तारौ स्मर्तारः
मध्यमस्मर्तासि स्मर्तास्थः स्मर्तास्थ
उत्तमस्मर्तास्मि स्मर्तास्वः स्मर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्मार सस्मरतुः सस्मरुः
मध्यमसस्मरिथ सस्मरथुः सस्मर
उत्तमसस्मार सस्मर सस्मरिव सस्मरिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्मर्यात् स्मर्यास्ताम् स्मर्यासुः
मध्यमस्मर्याः स्मर्यास्तम् स्मर्यास्त
उत्तमस्मर्यासम् स्मर्यास्व स्मर्यास्म

कृदन्त

क्त
स्मृत m. n. स्मृता f.

क्तवतु
स्मृतवत् m. n. स्मृतवती f.

शतृ
स्मरत् m. n. स्मरन्ती f.

शानच् कर्मणि
स्मर्यमाण m. n. स्मर्यमाणा f.

लुडादेश पर
स्मरिष्यत् m. n. स्मरिष्यन्ती f.

तव्य
स्मर्तव्य m. n. स्मर्तव्या f.

यत्
स्मार्य m. n. स्मार्या f.

अनीयर्
स्मरणीय m. n. स्मरणीया f.

लिडादेश पर
सस्मर्वस् m. n. सस्मरुषी f.

अव्यय

तुमुन्
स्मर्तुम्

क्त्वा
स्मृत्वा

ल्यप्
॰स्मृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्मारयति स्मारयतः स्मारयन्ति
मध्यमस्मारयसि स्मारयथः स्मारयथ
उत्तमस्मारयामि स्मारयावः स्मारयामः


आत्मनेपदेएकद्विबहु
प्रथमस्मारयते स्मारयेते स्मारयन्ते
मध्यमस्मारयसे स्मारयेथे स्मारयध्वे
उत्तमस्मारये स्मारयावहे स्मारयामहे


कर्मणिएकद्विबहु
प्रथमस्मार्यते स्मार्येते स्मार्यन्ते
मध्यमस्मार्यसे स्मार्येथे स्मार्यध्वे
उत्तमस्मार्ये स्मार्यावहे स्मार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्मारयत् अस्मारयताम् अस्मारयन्
मध्यमअस्मारयः अस्मारयतम् अस्मारयत
उत्तमअस्मारयम् अस्मारयाव अस्मारयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्मारयत अस्मारयेताम् अस्मारयन्त
मध्यमअस्मारयथाः अस्मारयेथाम् अस्मारयध्वम्
उत्तमअस्मारये अस्मारयावहि अस्मारयामहि


कर्मणिएकद्विबहु
प्रथमअस्मार्यत अस्मार्येताम् अस्मार्यन्त
मध्यमअस्मार्यथाः अस्मार्येथाम् अस्मार्यध्वम्
उत्तमअस्मार्ये अस्मार्यावहि अस्मार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्मारयेत् स्मारयेताम् स्मारयेयुः
मध्यमस्मारयेः स्मारयेतम् स्मारयेत
उत्तमस्मारयेयम् स्मारयेव स्मारयेम


आत्मनेपदेएकद्विबहु
प्रथमस्मारयेत स्मारयेयाताम् स्मारयेरन्
मध्यमस्मारयेथाः स्मारयेयाथाम् स्मारयेध्वम्
उत्तमस्मारयेय स्मारयेवहि स्मारयेमहि


कर्मणिएकद्विबहु
प्रथमस्मार्येत स्मार्येयाताम् स्मार्येरन्
मध्यमस्मार्येथाः स्मार्येयाथाम् स्मार्येध्वम्
उत्तमस्मार्येय स्मार्येवहि स्मार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्मारयतु स्मारयताम् स्मारयन्तु
मध्यमस्मारय स्मारयतम् स्मारयत
उत्तमस्मारयाणि स्मारयाव स्मारयाम


आत्मनेपदेएकद्विबहु
प्रथमस्मारयताम् स्मारयेताम् स्मारयन्ताम्
मध्यमस्मारयस्व स्मारयेथाम् स्मारयध्वम्
उत्तमस्मारयै स्मारयावहै स्मारयामहै


कर्मणिएकद्विबहु
प्रथमस्मार्यताम् स्मार्येताम् स्मार्यन्ताम्
मध्यमस्मार्यस्व स्मार्येथाम् स्मार्यध्वम्
उत्तमस्मार्यै स्मार्यावहै स्मार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्मारयिष्यति स्मारयिष्यतः स्मारयिष्यन्ति
मध्यमस्मारयिष्यसि स्मारयिष्यथः स्मारयिष्यथ
उत्तमस्मारयिष्यामि स्मारयिष्यावः स्मारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्मारयिष्यते स्मारयिष्येते स्मारयिष्यन्ते
मध्यमस्मारयिष्यसे स्मारयिष्येथे स्मारयिष्यध्वे
उत्तमस्मारयिष्ये स्मारयिष्यावहे स्मारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्मारयिता स्मारयितारौ स्मारयितारः
मध्यमस्मारयितासि स्मारयितास्थः स्मारयितास्थ
उत्तमस्मारयितास्मि स्मारयितास्वः स्मारयितास्मः

कृदन्त

क्त
स्मारित m. n. स्मारिता f.

क्तवतु
स्मारितवत् m. n. स्मारितवती f.

शतृ
स्मारयत् m. n. स्मारयन्ती f.

शानच्
स्मारयमाण m. n. स्मारयमाणा f.

शानच् कर्मणि
स्मार्यमाण m. n. स्मार्यमाणा f.

लुडादेश पर
स्मारयिष्यत् m. n. स्मारयिष्यन्ती f.

लुडादेश आत्म
स्मारयिष्यमाण m. n. स्मारयिष्यमाणा f.

यत्
स्मार्य m. n. स्मार्या f.

अनीयर्
स्मारणीय m. n. स्मारणीया f.

तव्य
स्मारयितव्य m. n. स्मारयितव्या f.

अव्यय

तुमुन्
स्मारयितुम्

क्त्वा
स्मारयित्वा

ल्यप्
॰स्मार्य

लिट्
स्मारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria