तिङन्तावली सज्ज

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमसज्जीयते सज्जीयेते सज्जीयन्ते
मध्यमसज्जीयसे सज्जीयेथे सज्जीयध्वे
उत्तमसज्जीये सज्जीयावहे सज्जीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअसज्जीयत असज्जीयेताम् असज्जीयन्त
मध्यमअसज्जीयथाः असज्जीयेथाम् असज्जीयध्वम्
उत्तमअसज्जीये असज्जीयावहि असज्जीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमसज्जीयेत सज्जीयेयाताम् सज्जीयेरन्
मध्यमसज्जीयेथाः सज्जीयेयाथाम् सज्जीयेध्वम्
उत्तमसज्जीयेय सज्जीयेवहि सज्जीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमसज्जीयताम् सज्जीयेताम् सज्जीयन्ताम्
मध्यमसज्जीयस्व सज्जीयेथाम् सज्जीयध्वम्
उत्तमसज्जीयै सज्जीयावहै सज्जीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसज्जीयिष्यति सज्जीयिष्यतः सज्जीयिष्यन्ति
मध्यमसज्जीयिष्यसि सज्जीयिष्यथः सज्जीयिष्यथ
उत्तमसज्जीयिष्यामि सज्जीयिष्यावः सज्जीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसज्जीयिष्यते सज्जीयिष्येते सज्जीयिष्यन्ते
मध्यमसज्जीयिष्यसे सज्जीयिष्येथे सज्जीयिष्यध्वे
उत्तमसज्जीयिष्ये सज्जीयिष्यावहे सज्जीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसज्जीयिता सज्जीयितारौ सज्जीयितारः
मध्यमसज्जीयितासि सज्जीयितास्थः सज्जीयितास्थ
उत्तमसज्जीयितास्मि सज्जीयितास्वः सज्जीयितास्मः

कृदन्त

क्त
सज्जित m. n. सज्जिता f.

क्तवतु
सज्जितवत् m. n. सज्जितवती f.

शानच्
सज्जीयमान m. n. सज्जीयमाना f.

लुडादेश पर
सज्जीयिष्यत् m. n. सज्जीयिष्यन्ती f.

लुडादेश आत्म
सज्जीयिष्यमाण m. n. सज्जीयिष्यमाणा f.

तव्य
सज्जीयितव्य m. n. सज्जीयितव्या f.

अव्यय

तुमुन्
सज्जीयितुम्

क्त्वा
सज्जीयित्वा

लिट्
सज्जीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria