तिङन्तावली नमस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनमस्यति नमस्यतः नमस्यन्ति
मध्यमनमस्यसि नमस्यथः नमस्यथ
उत्तमनमस्यामि नमस्यावः नमस्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनमस्यत् अनमस्यताम् अनमस्यन्
मध्यमअनमस्यः अनमस्यतम् अनमस्यत
उत्तमअनमस्यम् अनमस्याव अनमस्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनमस्येत् नमस्येताम् नमस्येयुः
मध्यमनमस्येः नमस्येतम् नमस्येत
उत्तमनमस्येयम् नमस्येव नमस्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमनमस्यतु नमस्यताम् नमस्यन्तु
मध्यमनमस्य नमस्यतम् नमस्यत
उत्तमनमस्यानि नमस्याव नमस्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमनमस्यिष्यति नमस्यिष्यतः नमस्यिष्यन्ति
मध्यमनमस्यिष्यसि नमस्यिष्यथः नमस्यिष्यथ
उत्तमनमस्यिष्यामि नमस्यिष्यावः नमस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनमस्यिष्यते नमस्यिष्येते नमस्यिष्यन्ते
मध्यमनमस्यिष्यसे नमस्यिष्येथे नमस्यिष्यध्वे
उत्तमनमस्यिष्ये नमस्यिष्यावहे नमस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनमस्यिता नमस्यितारौ नमस्यितारः
मध्यमनमस्यितासि नमस्यितास्थः नमस्यितास्थ
उत्तमनमस्यितास्मि नमस्यितास्वः नमस्यितास्मः

कृदन्त

क्त
नमेत m. n. नमेता f.

क्तवतु
नमेतवत् m. n. नमेतवती f.

शतृ
नमस्यत् m. n. नमस्यन्ती f.

लुडादेश पर
नमस्यिष्यत् m. n. नमस्यिष्यन्ती f.

लुडादेश आत्म
नमस्यिष्यमाण m. n. नमस्यिष्यमाणा f.

तव्य
नमस्यितव्य m. n. नमस्यितव्या f.

अव्यय

तुमुन्
नमस्यितुम्

क्त्वा
नमस्यित्वा

लिट्
नमस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria