तिङन्तावली नट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनटति नटतः नटन्ति
मध्यमनटसि नटथः नटथ
उत्तमनटामि नटावः नटामः


कर्मणिएकद्विबहु
प्रथमनट्यते नट्येते नट्यन्ते
मध्यमनट्यसे नट्येथे नट्यध्वे
उत्तमनट्ये नट्यावहे नट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनटत् अनटताम् अनटन्
मध्यमअनटः अनटतम् अनटत
उत्तमअनटम् अनटाव अनटाम


कर्मणिएकद्विबहु
प्रथमअनट्यत अनट्येताम् अनट्यन्त
मध्यमअनट्यथाः अनट्येथाम् अनट्यध्वम्
उत्तमअनट्ये अनट्यावहि अनट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनटेत् नटेताम् नटेयुः
मध्यमनटेः नटेतम् नटेत
उत्तमनटेयम् नटेव नटेम


कर्मणिएकद्विबहु
प्रथमनट्येत नट्येयाताम् नट्येरन्
मध्यमनट्येथाः नट्येयाथाम् नट्येध्वम्
उत्तमनट्येय नट्येवहि नट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनटतु नटताम् नटन्तु
मध्यमनट नटतम् नटत
उत्तमनटानि नटाव नटाम


कर्मणिएकद्विबहु
प्रथमनट्यताम् नट्येताम् नट्यन्ताम्
मध्यमनट्यस्व नट्येथाम् नट्यध्वम्
उत्तमनट्यै नट्यावहै नट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनटिष्यति नटिष्यतः नटिष्यन्ति
मध्यमनटिष्यसि नटिष्यथः नटिष्यथ
उत्तमनटिष्यामि नटिष्यावः नटिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनटिता नटितारौ नटितारः
मध्यमनटितासि नटितास्थः नटितास्थ
उत्तमनटितास्मि नटितास्वः नटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाट नेटतुः नेटुः
मध्यमनेटिथ ननट्ठ नेटथुः नेट
उत्तमननाट ननट नेटिव नेटिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनट्यात् नट्यास्ताम् नट्यासुः
मध्यमनट्याः नट्यास्तम् नट्यास्त
उत्तमनट्यासम् नट्यास्व नट्यास्म

कृदन्त

क्त
नटित m. n. नटिता f.

क्तवतु
नटितवत् m. n. नटितवती f.

शतृ
नटत् m. n. नटन्ती f.

शानच् कर्मणि
नट्यमान m. n. नट्यमाना f.

लुडादेश पर
नटिष्यत् m. n. नटिष्यन्ती f.

तव्य
नटितव्य m. n. नटितव्या f.

यत्
नाट्य m. n. नाट्या f.

अनीयर्
नटनीय m. n. नटनीया f.

लिडादेश पर
नेटिवस् m. n. नेटुषी f.

अव्यय

तुमुन्
नटितुम्

क्त्वा
नटित्वा

ल्यप्
॰नट्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमनाटयति नाटयतः नाटयन्ति
मध्यमनाटयसि नाटयथः नाटयथ
उत्तमनाटयामि नाटयावः नाटयामः


आत्मनेपदेएकद्विबहु
प्रथमनाटयते नाटयेते नाटयन्ते
मध्यमनाटयसे नाटयेथे नाटयध्वे
उत्तमनाटये नाटयावहे नाटयामहे


कर्मणिएकद्विबहु
प्रथमनाट्यते नाट्येते नाट्यन्ते
मध्यमनाट्यसे नाट्येथे नाट्यध्वे
उत्तमनाट्ये नाट्यावहे नाट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनाटयत् अनाटयताम् अनाटयन्
मध्यमअनाटयः अनाटयतम् अनाटयत
उत्तमअनाटयम् अनाटयाव अनाटयाम


आत्मनेपदेएकद्विबहु
प्रथमअनाटयत अनाटयेताम् अनाटयन्त
मध्यमअनाटयथाः अनाटयेथाम् अनाटयध्वम्
उत्तमअनाटये अनाटयावहि अनाटयामहि


कर्मणिएकद्विबहु
प्रथमअनाट्यत अनाट्येताम् अनाट्यन्त
मध्यमअनाट्यथाः अनाट्येथाम् अनाट्यध्वम्
उत्तमअनाट्ये अनाट्यावहि अनाट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनाटयेत् नाटयेताम् नाटयेयुः
मध्यमनाटयेः नाटयेतम् नाटयेत
उत्तमनाटयेयम् नाटयेव नाटयेम


आत्मनेपदेएकद्विबहु
प्रथमनाटयेत नाटयेयाताम् नाटयेरन्
मध्यमनाटयेथाः नाटयेयाथाम् नाटयेध्वम्
उत्तमनाटयेय नाटयेवहि नाटयेमहि


कर्मणिएकद्विबहु
प्रथमनाट्येत नाट्येयाताम् नाट्येरन्
मध्यमनाट्येथाः नाट्येयाथाम् नाट्येध्वम्
उत्तमनाट्येय नाट्येवहि नाट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनाटयतु नाटयताम् नाटयन्तु
मध्यमनाटय नाटयतम् नाटयत
उत्तमनाटयानि नाटयाव नाटयाम


आत्मनेपदेएकद्विबहु
प्रथमनाटयताम् नाटयेताम् नाटयन्ताम्
मध्यमनाटयस्व नाटयेथाम् नाटयध्वम्
उत्तमनाटयै नाटयावहै नाटयामहै


कर्मणिएकद्विबहु
प्रथमनाट्यताम् नाट्येताम् नाट्यन्ताम्
मध्यमनाट्यस्व नाट्येथाम् नाट्यध्वम्
उत्तमनाट्यै नाट्यावहै नाट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनाटयिष्यति नाटयिष्यतः नाटयिष्यन्ति
मध्यमनाटयिष्यसि नाटयिष्यथः नाटयिष्यथ
उत्तमनाटयिष्यामि नाटयिष्यावः नाटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनाटयिष्यते नाटयिष्येते नाटयिष्यन्ते
मध्यमनाटयिष्यसे नाटयिष्येथे नाटयिष्यध्वे
उत्तमनाटयिष्ये नाटयिष्यावहे नाटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनाटयिता नाटयितारौ नाटयितारः
मध्यमनाटयितासि नाटयितास्थः नाटयितास्थ
उत्तमनाटयितास्मि नाटयितास्वः नाटयितास्मः

कृदन्त

क्त
नाटित m. n. नाटिता f.

क्तवतु
नाटितवत् m. n. नाटितवती f.

शतृ
नाटयत् m. n. नाटयन्ती f.

शानच्
नाटयमान m. n. नाटयमाना f.

शानच् कर्मणि
नाट्यमान m. n. नाट्यमाना f.

लुडादेश पर
नाटयिष्यत् m. n. नाटयिष्यन्ती f.

लुडादेश आत्म
नाटयिष्यमाण m. n. नाटयिष्यमाणा f.

यत्
नाट्य m. n. नाट्या f.

अनीयर्
नाटनीय m. n. नाटनीया f.

तव्य
नाटयितव्य m. n. नाटयितव्या f.

अव्यय

तुमुन्
नाटयितुम्

क्त्वा
नाटयित्वा

ल्यप्
॰नाट्य

लिट्
नाटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria