Conjugation tables of mi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstminomi minvaḥ minuvaḥ minmaḥ minumaḥ
Secondminoṣi minuthaḥ minutha
Thirdminoti minutaḥ minvanti


MiddleSingularDualPlural
Firstminve minvahe minuvahe minmahe minumahe
Secondminuṣe minvāthe minudhve
Thirdminute minvāte minvate


PassiveSingularDualPlural
Firstmīye mīyāvahe mīyāmahe
Secondmīyase mīyethe mīyadhve
Thirdmīyate mīyete mīyante


Imperfect

ActiveSingularDualPlural
Firstaminavam aminva aminuva aminma aminuma
Secondaminoḥ aminutam aminuta
Thirdaminot aminutām aminvan


MiddleSingularDualPlural
Firstaminvi aminvahi aminuvahi aminmahi aminumahi
Secondaminuthāḥ aminvāthām aminudhvam
Thirdaminuta aminvātām aminvata


PassiveSingularDualPlural
Firstamīye amīyāvahi amīyāmahi
Secondamīyathāḥ amīyethām amīyadhvam
Thirdamīyata amīyetām amīyanta


Optative

ActiveSingularDualPlural
Firstminuyām minuyāva minuyāma
Secondminuyāḥ minuyātam minuyāta
Thirdminuyāt minuyātām minuyuḥ


MiddleSingularDualPlural
Firstminvīya minvīvahi minvīmahi
Secondminvīthāḥ minvīyāthām minvīdhvam
Thirdminvīta minvīyātām minvīran


PassiveSingularDualPlural
Firstmīyeya mīyevahi mīyemahi
Secondmīyethāḥ mīyeyāthām mīyedhvam
Thirdmīyeta mīyeyātām mīyeran


Imperative

ActiveSingularDualPlural
Firstminavāni minavāva minavāma
Secondminu minutam minuta
Thirdminotu minutām minvantu


MiddleSingularDualPlural
Firstminavai minavāvahai minavāmahai
Secondminuṣva minvāthām minudhvam
Thirdminutām minvātām minvatām


PassiveSingularDualPlural
Firstmīyai mīyāvahai mīyāmahai
Secondmīyasva mīyethām mīyadhvam
Thirdmīyatām mīyetām mīyantām


Future

ActiveSingularDualPlural
Firstmeṣyāmi meṣyāvaḥ meṣyāmaḥ
Secondmeṣyasi meṣyathaḥ meṣyatha
Thirdmeṣyati meṣyataḥ meṣyanti


MiddleSingularDualPlural
Firstmeṣye meṣyāvahe meṣyāmahe
Secondmeṣyase meṣyethe meṣyadhve
Thirdmeṣyate meṣyete meṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmetāsmi metāsvaḥ metāsmaḥ
Secondmetāsi metāsthaḥ metāstha
Thirdmetā metārau metāraḥ


Perfect

ActiveSingularDualPlural
Firstmimāya mimaya mimyiva mimayiva mimyima mimayima
Secondmimetha mimayitha mimyathuḥ mimya
Thirdmimāya mimyatuḥ mimyuḥ


MiddleSingularDualPlural
Firstmimye mimyivahe mimyimahe
Secondmimyiṣe mimyāthe mimyidhve
Thirdmimye mimyāte mimyire


Benedictive

ActiveSingularDualPlural
Firstmīyāsam mīyāsva mīyāsma
Secondmīyāḥ mīyāstam mīyāsta
Thirdmīyāt mīyāstām mīyāsuḥ

Participles

Past Passive Participle
mita m. n. mitā f.

Past Active Participle
mitavat m. n. mitavatī f.

Present Active Participle
minvat m. n. minvatī f.

Present Middle Participle
minvāna m. n. minvānā f.

Present Passive Participle
mīyamāna m. n. mīyamānā f.

Future Active Participle
meṣyat m. n. meṣyantī f.

Future Middle Participle
meṣyamāṇa m. n. meṣyamāṇā f.

Future Passive Participle
metavya m. n. metavyā f.

Future Passive Participle
meya m. n. meyā f.

Future Passive Participle
mayanīya m. n. mayanīyā f.

Perfect Active Participle
mimivas m. n. mimyuṣī f.

Perfect Middle Participle
mimyāna m. n. mimyānā f.

Indeclinable forms

Infinitive
metum

Absolutive
mitvā

Absolutive
-mitya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria