तिङन्तावली मार्ग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममार्गति मार्गतः मार्गन्ति
मध्यममार्गसि मार्गथः मार्गथ
उत्तममार्गामि मार्गावः मार्गामः


आत्मनेपदेएकद्विबहु
प्रथममार्गते मार्गेते मार्गन्ते
मध्यममार्गसे मार्गेथे मार्गध्वे
उत्तममार्गे मार्गावहे मार्गामहे


कर्मणिएकद्विबहु
प्रथममार्ग्यते मार्ग्येते मार्ग्यन्ते
मध्यममार्ग्यसे मार्ग्येथे मार्ग्यध्वे
उत्तममार्ग्ये मार्ग्यावहे मार्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमार्गत् अमार्गताम् अमार्गन्
मध्यमअमार्गः अमार्गतम् अमार्गत
उत्तमअमार्गम् अमार्गाव अमार्गाम


आत्मनेपदेएकद्विबहु
प्रथमअमार्गत अमार्गेताम् अमार्गन्त
मध्यमअमार्गथाः अमार्गेथाम् अमार्गध्वम्
उत्तमअमार्गे अमार्गावहि अमार्गामहि


कर्मणिएकद्विबहु
प्रथमअमार्ग्यत अमार्ग्येताम् अमार्ग्यन्त
मध्यमअमार्ग्यथाः अमार्ग्येथाम् अमार्ग्यध्वम्
उत्तमअमार्ग्ये अमार्ग्यावहि अमार्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममार्गेत् मार्गेताम् मार्गेयुः
मध्यममार्गेः मार्गेतम् मार्गेत
उत्तममार्गेयम् मार्गेव मार्गेम


आत्मनेपदेएकद्विबहु
प्रथममार्गेत मार्गेयाताम् मार्गेरन्
मध्यममार्गेथाः मार्गेयाथाम् मार्गेध्वम्
उत्तममार्गेय मार्गेवहि मार्गेमहि


कर्मणिएकद्विबहु
प्रथममार्ग्येत मार्ग्येयाताम् मार्ग्येरन्
मध्यममार्ग्येथाः मार्ग्येयाथाम् मार्ग्येध्वम्
उत्तममार्ग्येय मार्ग्येवहि मार्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममार्गतु मार्गताम् मार्गन्तु
मध्यममार्ग मार्गतम् मार्गत
उत्तममार्गाणि मार्गाव मार्गाम


आत्मनेपदेएकद्विबहु
प्रथममार्गताम् मार्गेताम् मार्गन्ताम्
मध्यममार्गस्व मार्गेथाम् मार्गध्वम्
उत्तममार्गै मार्गावहै मार्गामहै


कर्मणिएकद्विबहु
प्रथममार्ग्यताम् मार्ग्येताम् मार्ग्यन्ताम्
मध्यममार्ग्यस्व मार्ग्येथाम् मार्ग्यध्वम्
उत्तममार्ग्यै मार्ग्यावहै मार्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममार्गिष्यति मार्गिष्यतः मार्गिष्यन्ति
मध्यममार्गिष्यसि मार्गिष्यथः मार्गिष्यथ
उत्तममार्गिष्यामि मार्गिष्यावः मार्गिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममार्गिष्यते मार्गिष्येते मार्गिष्यन्ते
मध्यममार्गिष्यसे मार्गिष्येथे मार्गिष्यध्वे
उत्तममार्गिष्ये मार्गिष्यावहे मार्गिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममार्गिता मार्गितारौ मार्गितारः
मध्यममार्गितासि मार्गितास्थः मार्गितास्थ
उत्तममार्गितास्मि मार्गितास्वः मार्गितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममार्ग ममार्गतुः ममार्गुः
मध्यमममार्गिथ ममार्गथुः ममार्ग
उत्तमममार्ग ममार्गिव ममार्गिम


आत्मनेपदेएकद्विबहु
प्रथमममार्गे ममार्गाते ममार्गिरे
मध्यमममार्गिषे ममार्गाथे ममार्गिध्वे
उत्तमममार्गे ममार्गिवहे ममार्गिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममार्ग्यात् मार्ग्यास्ताम् मार्ग्यासुः
मध्यममार्ग्याः मार्ग्यास्तम् मार्ग्यास्त
उत्तममार्ग्यासम् मार्ग्यास्व मार्ग्यास्म

कृदन्त

क्त
मार्गित m. n. मार्गिता f.

क्तवतु
मार्गितवत् m. n. मार्गितवती f.

शतृ
मार्गत् m. n. मार्गन्ती f.

शानच्
मार्गमाण m. n. मार्गमाणा f.

शानच् कर्मणि
मार्ग्यमाण m. n. मार्ग्यमाणा f.

लुडादेश पर
मार्गिष्यत् m. n. मार्गिष्यन्ती f.

लुडादेश आत्म
मार्गिष्यमाण m. n. मार्गिष्यमाणा f.

तव्य
मार्गितव्य m. n. मार्गितव्या f.

यत्
मार्ग्य m. n. मार्ग्या f.

अनीयर्
मार्गणीय m. n. मार्गणीया f.

लिडादेश पर
ममार्ग्वस् m. n. ममार्गुषी f.

लिडादेश आत्म
ममार्गाण m. n. ममार्गाणा f.

अव्यय

तुमुन्
मार्गितुम्

क्त्वा
मार्गित्वा

ल्यप्
॰मार्ग्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममार्गयति मार्गयतः मार्गयन्ति
मध्यममार्गयसि मार्गयथः मार्गयथ
उत्तममार्गयामि मार्गयावः मार्गयामः


आत्मनेपदेएकद्विबहु
प्रथममार्गयते मार्गयेते मार्गयन्ते
मध्यममार्गयसे मार्गयेथे मार्गयध्वे
उत्तममार्गये मार्गयावहे मार्गयामहे


कर्मणिएकद्विबहु
प्रथममार्ग्यते मार्ग्येते मार्ग्यन्ते
मध्यममार्ग्यसे मार्ग्येथे मार्ग्यध्वे
उत्तममार्ग्ये मार्ग्यावहे मार्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमार्गयत् अमार्गयताम् अमार्गयन्
मध्यमअमार्गयः अमार्गयतम् अमार्गयत
उत्तमअमार्गयम् अमार्गयाव अमार्गयाम


आत्मनेपदेएकद्विबहु
प्रथमअमार्गयत अमार्गयेताम् अमार्गयन्त
मध्यमअमार्गयथाः अमार्गयेथाम् अमार्गयध्वम्
उत्तमअमार्गये अमार्गयावहि अमार्गयामहि


कर्मणिएकद्विबहु
प्रथमअमार्ग्यत अमार्ग्येताम् अमार्ग्यन्त
मध्यमअमार्ग्यथाः अमार्ग्येथाम् अमार्ग्यध्वम्
उत्तमअमार्ग्ये अमार्ग्यावहि अमार्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममार्गयेत् मार्गयेताम् मार्गयेयुः
मध्यममार्गयेः मार्गयेतम् मार्गयेत
उत्तममार्गयेयम् मार्गयेव मार्गयेम


आत्मनेपदेएकद्विबहु
प्रथममार्गयेत मार्गयेयाताम् मार्गयेरन्
मध्यममार्गयेथाः मार्गयेयाथाम् मार्गयेध्वम्
उत्तममार्गयेय मार्गयेवहि मार्गयेमहि


कर्मणिएकद्विबहु
प्रथममार्ग्येत मार्ग्येयाताम् मार्ग्येरन्
मध्यममार्ग्येथाः मार्ग्येयाथाम् मार्ग्येध्वम्
उत्तममार्ग्येय मार्ग्येवहि मार्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममार्गयतु मार्गयताम् मार्गयन्तु
मध्यममार्गय मार्गयतम् मार्गयत
उत्तममार्गयाणि मार्गयाव मार्गयाम


आत्मनेपदेएकद्विबहु
प्रथममार्गयताम् मार्गयेताम् मार्गयन्ताम्
मध्यममार्गयस्व मार्गयेथाम् मार्गयध्वम्
उत्तममार्गयै मार्गयावहै मार्गयामहै


कर्मणिएकद्विबहु
प्रथममार्ग्यताम् मार्ग्येताम् मार्ग्यन्ताम्
मध्यममार्ग्यस्व मार्ग्येथाम् मार्ग्यध्वम्
उत्तममार्ग्यै मार्ग्यावहै मार्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममार्गयिष्यति मार्गयिष्यतः मार्गयिष्यन्ति
मध्यममार्गयिष्यसि मार्गयिष्यथः मार्गयिष्यथ
उत्तममार्गयिष्यामि मार्गयिष्यावः मार्गयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममार्गयिष्यते मार्गयिष्येते मार्गयिष्यन्ते
मध्यममार्गयिष्यसे मार्गयिष्येथे मार्गयिष्यध्वे
उत्तममार्गयिष्ये मार्गयिष्यावहे मार्गयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममार्गयिता मार्गयितारौ मार्गयितारः
मध्यममार्गयितासि मार्गयितास्थः मार्गयितास्थ
उत्तममार्गयितास्मि मार्गयितास्वः मार्गयितास्मः

कृदन्त

क्त
मार्गित m. n. मार्गिता f.

क्तवतु
मार्गितवत् m. n. मार्गितवती f.

शतृ
मार्गयत् m. n. मार्गयन्ती f.

शानच्
मार्गयमाण m. n. मार्गयमाणा f.

शानच् कर्मणि
मार्ग्यमाण m. n. मार्ग्यमाणा f.

लुडादेश पर
मार्गयिष्यत् m. n. मार्गयिष्यन्ती f.

लुडादेश आत्म
मार्गयिष्यमाण m. n. मार्गयिष्यमाणा f.

यत्
मार्ग्य m. n. मार्ग्या f.

अनीयर्
मार्गणीय m. n. मार्गणीया f.

तव्य
मार्गयितव्य m. n. मार्गयितव्या f.

अव्यय

तुमुन्
मार्गयितुम्

क्त्वा
मार्गयित्वा

ल्यप्
॰मार्ग्य

लिट्
मार्गयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria