तिङन्तावली कम्प्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकम्पते कम्पेते कम्पन्ते
मध्यमकम्पसे कम्पेथे कम्पध्वे
उत्तमकम्पे कम्पावहे कम्पामहे


कर्मणिएकद्विबहु
प्रथमकम्प्यते कम्प्येते कम्प्यन्ते
मध्यमकम्प्यसे कम्प्येथे कम्प्यध्वे
उत्तमकम्प्ये कम्प्यावहे कम्प्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकम्पत अकम्पेताम् अकम्पन्त
मध्यमअकम्पथाः अकम्पेथाम् अकम्पध्वम्
उत्तमअकम्पे अकम्पावहि अकम्पामहि


कर्मणिएकद्विबहु
प्रथमअकम्प्यत अकम्प्येताम् अकम्प्यन्त
मध्यमअकम्प्यथाः अकम्प्येथाम् अकम्प्यध्वम्
उत्तमअकम्प्ये अकम्प्यावहि अकम्प्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकम्पेत कम्पेयाताम् कम्पेरन्
मध्यमकम्पेथाः कम्पेयाथाम् कम्पेध्वम्
उत्तमकम्पेय कम्पेवहि कम्पेमहि


कर्मणिएकद्विबहु
प्रथमकम्प्येत कम्प्येयाताम् कम्प्येरन्
मध्यमकम्प्येथाः कम्प्येयाथाम् कम्प्येध्वम्
उत्तमकम्प्येय कम्प्येवहि कम्प्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकम्पताम् कम्पेताम् कम्पन्ताम्
मध्यमकम्पस्व कम्पेथाम् कम्पध्वम्
उत्तमकम्पै कम्पावहै कम्पामहै


कर्मणिएकद्विबहु
प्रथमकम्प्यताम् कम्प्येताम् कम्प्यन्ताम्
मध्यमकम्प्यस्व कम्प्येथाम् कम्प्यध्वम्
उत्तमकम्प्यै कम्प्यावहै कम्प्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमकम्पिष्यते कम्पिष्येते कम्पिष्यन्ते
मध्यमकम्पिष्यसे कम्पिष्येथे कम्पिष्यध्वे
उत्तमकम्पिष्ये कम्पिष्यावहे कम्पिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकम्पिता कम्पितारौ कम्पितारः
मध्यमकम्पितासि कम्पितास्थः कम्पितास्थ
उत्तमकम्पितास्मि कम्पितास्वः कम्पितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमचकम्पे चकम्पाते चकम्पिरे
मध्यमचकम्पिषे चकम्पाथे चकम्पिध्वे
उत्तमचकम्पे चकम्पिवहे चकम्पिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचकम्पत् अचकम्पताम् अचकम्पन्
मध्यमअचकम्पः अचकम्पतम् अचकम्पत
उत्तमअचकम्पम् अचकम्पाव अचकम्पाम


आत्मनेपदेएकद्विबहु
प्रथमअकम्पिष्ट अकम्पिषाताम् अकम्पिषत
मध्यमअकम्पिष्ठाः अकम्पिषाथाम् अकम्पिध्वम्
उत्तमअकम्पिषि अकम्पिष्वहि अकम्पिष्महि


आगमाभावयुक्तलुङ्

आत्मनेपदेएकद्विबहु
प्रथमकम्पिष्ट कम्पिषाताम् कम्पिषत
मध्यमकम्पिष्ठाः कम्पिषाथाम् कम्पिध्वम्
उत्तमकम्पिषि कम्पिष्वहि कम्पिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकम्प्यात् कम्प्यास्ताम् कम्प्यासुः
मध्यमकम्प्याः कम्प्यास्तम् कम्प्यास्त
उत्तमकम्प्यासम् कम्प्यास्व कम्प्यास्म

कृदन्त

क्त
कम्पित m. n. कम्पिता f.

क्तवतु
कम्पितवत् m. n. कम्पितवती f.

शानच्
कम्पमान m. n. कम्पमाना f.

शानच् कर्मणि
कम्प्यमान m. n. कम्प्यमाना f.

लुडादेश आत्म
कम्पिष्यमाण m. n. कम्पिष्यमाणा f.

तव्य
कम्पितव्य m. n. कम्पितव्या f.

यत्
कम्प्य m. n. कम्प्या f.

अनीयर्
कम्पनीय m. n. कम्पनीया f.

लिडादेश आत्म
चकम्पान m. n. चकम्पाना f.

अव्यय

तुमुन्
कम्पितुम्

क्त्वा
कम्पित्वा

ल्यप्
॰कम्प्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकम्पयति कम्पयतः कम्पयन्ति
मध्यमकम्पयसि कम्पयथः कम्पयथ
उत्तमकम्पयामि कम्पयावः कम्पयामः


आत्मनेपदेएकद्विबहु
प्रथमकम्पयते कम्पयेते कम्पयन्ते
मध्यमकम्पयसे कम्पयेथे कम्पयध्वे
उत्तमकम्पये कम्पयावहे कम्पयामहे


कर्मणिएकद्विबहु
प्रथमकम्प्यते कम्प्येते कम्प्यन्ते
मध्यमकम्प्यसे कम्प्येथे कम्प्यध्वे
उत्तमकम्प्ये कम्प्यावहे कम्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकम्पयत् अकम्पयताम् अकम्पयन्
मध्यमअकम्पयः अकम्पयतम् अकम्पयत
उत्तमअकम्पयम् अकम्पयाव अकम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअकम्पयत अकम्पयेताम् अकम्पयन्त
मध्यमअकम्पयथाः अकम्पयेथाम् अकम्पयध्वम्
उत्तमअकम्पये अकम्पयावहि अकम्पयामहि


कर्मणिएकद्विबहु
प्रथमअकम्प्यत अकम्प्येताम् अकम्प्यन्त
मध्यमअकम्प्यथाः अकम्प्येथाम् अकम्प्यध्वम्
उत्तमअकम्प्ये अकम्प्यावहि अकम्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकम्पयेत् कम्पयेताम् कम्पयेयुः
मध्यमकम्पयेः कम्पयेतम् कम्पयेत
उत्तमकम्पयेयम् कम्पयेव कम्पयेम


आत्मनेपदेएकद्विबहु
प्रथमकम्पयेत कम्पयेयाताम् कम्पयेरन्
मध्यमकम्पयेथाः कम्पयेयाथाम् कम्पयेध्वम्
उत्तमकम्पयेय कम्पयेवहि कम्पयेमहि


कर्मणिएकद्विबहु
प्रथमकम्प्येत कम्प्येयाताम् कम्प्येरन्
मध्यमकम्प्येथाः कम्प्येयाथाम् कम्प्येध्वम्
उत्तमकम्प्येय कम्प्येवहि कम्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकम्पयतु कम्पयताम् कम्पयन्तु
मध्यमकम्पय कम्पयतम् कम्पयत
उत्तमकम्पयानि कम्पयाव कम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमकम्पयताम् कम्पयेताम् कम्पयन्ताम्
मध्यमकम्पयस्व कम्पयेथाम् कम्पयध्वम्
उत्तमकम्पयै कम्पयावहै कम्पयामहै


कर्मणिएकद्विबहु
प्रथमकम्प्यताम् कम्प्येताम् कम्प्यन्ताम्
मध्यमकम्प्यस्व कम्प्येथाम् कम्प्यध्वम्
उत्तमकम्प्यै कम्प्यावहै कम्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकम्पयिष्यति कम्पयिष्यतः कम्पयिष्यन्ति
मध्यमकम्पयिष्यसि कम्पयिष्यथः कम्पयिष्यथ
उत्तमकम्पयिष्यामि कम्पयिष्यावः कम्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकम्पयिष्यते कम्पयिष्येते कम्पयिष्यन्ते
मध्यमकम्पयिष्यसे कम्पयिष्येथे कम्पयिष्यध्वे
उत्तमकम्पयिष्ये कम्पयिष्यावहे कम्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकम्पयिता कम्पयितारौ कम्पयितारः
मध्यमकम्पयितासि कम्पयितास्थः कम्पयितास्थ
उत्तमकम्पयितास्मि कम्पयितास्वः कम्पयितास्मः

कृदन्त

क्त
कम्पित m. n. कम्पिता f.

क्तवतु
कम्पितवत् m. n. कम्पितवती f.

शतृ
कम्पयत् m. n. कम्पयन्ती f.

शानच्
कम्पयमान m. n. कम्पयमाना f.

शानच् कर्मणि
कम्प्यमान m. n. कम्प्यमाना f.

लुडादेश पर
कम्पयिष्यत् m. n. कम्पयिष्यन्ती f.

लुडादेश आत्म
कम्पयिष्यमाण m. n. कम्पयिष्यमाणा f.

यत्
कम्प्य m. n. कम्प्या f.

अनीयर्
कम्पनीय m. n. कम्पनीया f.

तव्य
कम्पयितव्य m. n. कम्पयितव्या f.

अव्यय

तुमुन्
कम्पयितुम्

क्त्वा
कम्पयित्वा

ल्यप्
॰कम्प्य

लिट्
कम्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria