तिङन्तावली कलुष

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकलुषयति कलुषयतः कलुषयन्ति
मध्यमकलुषयसि कलुषयथः कलुषयथ
उत्तमकलुषयामि कलुषयावः कलुषयामः


आत्मनेपदेएकद्विबहु
प्रथमकलुषायते कलुषायेते कलुषायन्ते
मध्यमकलुषायसे कलुषायेथे कलुषायध्वे
उत्तमकलुषाये कलुषायावहे कलुषायामहे


कर्मणिएकद्विबहु
प्रथमकलुष्यते कलुष्येते कलुष्यन्ते
मध्यमकलुष्यसे कलुष्येथे कलुष्यध्वे
उत्तमकलुष्ये कलुष्यावहे कलुष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकलुषयत् अकलुषयताम् अकलुषयन्
मध्यमअकलुषयः अकलुषयतम् अकलुषयत
उत्तमअकलुषयम् अकलुषयाव अकलुषयाम


आत्मनेपदेएकद्विबहु
प्रथमअकलुषायत अकलुषायेताम् अकलुषायन्त
मध्यमअकलुषायथाः अकलुषायेथाम् अकलुषायध्वम्
उत्तमअकलुषाये अकलुषायावहि अकलुषायामहि


कर्मणिएकद्विबहु
प्रथमअकलुष्यत अकलुष्येताम् अकलुष्यन्त
मध्यमअकलुष्यथाः अकलुष्येथाम् अकलुष्यध्वम्
उत्तमअकलुष्ये अकलुष्यावहि अकलुष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकलुषयेत् कलुषयेताम् कलुषयेयुः
मध्यमकलुषयेः कलुषयेतम् कलुषयेत
उत्तमकलुषयेयम् कलुषयेव कलुषयेम


आत्मनेपदेएकद्विबहु
प्रथमकलुषायेत कलुषायेयाताम् कलुषायेरन्
मध्यमकलुषायेथाः कलुषायेयाथाम् कलुषायेध्वम्
उत्तमकलुषायेय कलुषायेवहि कलुषायेमहि


कर्मणिएकद्विबहु
प्रथमकलुष्येत कलुष्येयाताम् कलुष्येरन्
मध्यमकलुष्येथाः कलुष्येयाथाम् कलुष्येध्वम्
उत्तमकलुष्येय कलुष्येवहि कलुष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकलुषयतु कलुषयताम् कलुषयन्तु
मध्यमकलुषय कलुषयतम् कलुषयत
उत्तमकलुषयाणि कलुषयाव कलुषयाम


आत्मनेपदेएकद्विबहु
प्रथमकलुषायताम् कलुषायेताम् कलुषायन्ताम्
मध्यमकलुषायस्व कलुषायेथाम् कलुषायध्वम्
उत्तमकलुषायै कलुषायावहै कलुषायामहै


कर्मणिएकद्विबहु
प्रथमकलुष्यताम् कलुष्येताम् कलुष्यन्ताम्
मध्यमकलुष्यस्व कलुष्येथाम् कलुष्यध्वम्
उत्तमकलुष्यै कलुष्यावहै कलुष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकलुषायिष्यति कलुषयिष्यति कलुषायिष्यतः कलुषयिष्यतः कलुषायिष्यन्ति कलुषयिष्यन्ति
मध्यमकलुषायिष्यसि कलुषयिष्यसि कलुषायिष्यथः कलुषयिष्यथः कलुषायिष्यथ कलुषयिष्यथ
उत्तमकलुषायिष्यामि कलुषयिष्यामि कलुषायिष्यावः कलुषयिष्यावः कलुषायिष्यामः कलुषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकलुषायिष्यते कलुषयिष्यते कलुषायिष्येते कलुषयिष्येते कलुषायिष्यन्ते कलुषयिष्यन्ते
मध्यमकलुषायिष्यसे कलुषयिष्यसे कलुषायिष्येथे कलुषयिष्येथे कलुषायिष्यध्वे कलुषयिष्यध्वे
उत्तमकलुषायिष्ये कलुषयिष्ये कलुषायिष्यावहे कलुषयिष्यावहे कलुषायिष्यामहे कलुषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकलुषायिता कलुषयिता कलुषायितारौ कलुषयितारौ कलुषायितारः कलुषयितारः
मध्यमकलुषायितासि कलुषयितासि कलुषायितास्थः कलुषयितास्थः कलुषायितास्थ कलुषयितास्थ
उत्तमकलुषायितास्मि कलुषयितास्मि कलुषायितास्वः कलुषयितास्वः कलुषायितास्मः कलुषयितास्मः

कृदन्त

क्त
कलुषित m. n. कलुषिता f.

क्तवतु
कलुषितवत् m. n. कलुषितवती f.

शतृ
कलुषयत् m. n. कलुषयन्ती f.

शानच्
कलुषायमाण m. n. कलुषायमाणा f.

शानच् कर्मणि
कलुष्यमाण m. n. कलुष्यमाणा f.

लुडादेश पर
कलुषयिष्यत् m. n. कलुषयिष्यन्ती f.

लुडादेश पर
कलुषायिष्यत् m. n. कलुषायिष्यन्ती f.

लुडादेश आत्म
कलुषायिष्यमाण m. n. कलुषायिष्यमाणा f.

लुडादेश आत्म
कलुषयिष्यमाण m. n. कलुषयिष्यमाणा f.

तव्य
कलुषयितव्य m. n. कलुषयितव्या f.

यत्
कलुष्य m. n. कलुष्या f.

अनीयर्
कलोषणीय m. n. कलोषणीया f.

तव्य
कलुषायितव्य m. n. कलुषायितव्या f.

अव्यय

तुमुन्
कलुषायितुम्

तुमुन्
कलुषयितुम्

क्त्वा
कलुषायित्वा

क्त्वा
कलुषयित्वा

लिट्
कलुषायाम्

लिट्
कलुषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria