तिङन्तावली कदर्थ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकदर्थयति कदर्थयतः कदर्थयन्ति
मध्यमकदर्थयसि कदर्थयथः कदर्थयथ
उत्तमकदर्थयामि कदर्थयावः कदर्थयामः


कर्मणिएकद्विबहु
प्रथमकदर्थ्यते कदर्थ्येते कदर्थ्यन्ते
मध्यमकदर्थ्यसे कदर्थ्येथे कदर्थ्यध्वे
उत्तमकदर्थ्ये कदर्थ्यावहे कदर्थ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकदर्थयत् अकदर्थयताम् अकदर्थयन्
मध्यमअकदर्थयः अकदर्थयतम् अकदर्थयत
उत्तमअकदर्थयम् अकदर्थयाव अकदर्थयाम


कर्मणिएकद्विबहु
प्रथमअकदर्थ्यत अकदर्थ्येताम् अकदर्थ्यन्त
मध्यमअकदर्थ्यथाः अकदर्थ्येथाम् अकदर्थ्यध्वम्
उत्तमअकदर्थ्ये अकदर्थ्यावहि अकदर्थ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकदर्थयेत् कदर्थयेताम् कदर्थयेयुः
मध्यमकदर्थयेः कदर्थयेतम् कदर्थयेत
उत्तमकदर्थयेयम् कदर्थयेव कदर्थयेम


कर्मणिएकद्विबहु
प्रथमकदर्थ्येत कदर्थ्येयाताम् कदर्थ्येरन्
मध्यमकदर्थ्येथाः कदर्थ्येयाथाम् कदर्थ्येध्वम्
उत्तमकदर्थ्येय कदर्थ्येवहि कदर्थ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकदर्थयतु कदर्थयताम् कदर्थयन्तु
मध्यमकदर्थय कदर्थयतम् कदर्थयत
उत्तमकदर्थयानि कदर्थयाव कदर्थयाम


कर्मणिएकद्विबहु
प्रथमकदर्थ्यताम् कदर्थ्येताम् कदर्थ्यन्ताम्
मध्यमकदर्थ्यस्व कदर्थ्येथाम् कदर्थ्यध्वम्
उत्तमकदर्थ्यै कदर्थ्यावहै कदर्थ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकदर्थयिष्यति कदर्थयिष्यतः कदर्थयिष्यन्ति
मध्यमकदर्थयिष्यसि कदर्थयिष्यथः कदर्थयिष्यथ
उत्तमकदर्थयिष्यामि कदर्थयिष्यावः कदर्थयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकदर्थयिष्यते कदर्थयिष्येते कदर्थयिष्यन्ते
मध्यमकदर्थयिष्यसे कदर्थयिष्येथे कदर्थयिष्यध्वे
उत्तमकदर्थयिष्ये कदर्थयिष्यावहे कदर्थयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकदर्थयिता कदर्थयितारौ कदर्थयितारः
मध्यमकदर्थयितासि कदर्थयितास्थः कदर्थयितास्थ
उत्तमकदर्थयितास्मि कदर्थयितास्वः कदर्थयितास्मः

कृदन्त

क्त
कदर्थित m. n. कदर्थिता f.

क्तवतु
कदर्थितवत् m. n. कदर्थितवती f.

शतृ
कदर्थयत् m. n. कदर्थयन्ती f.

शानच् कर्मणि
कदर्थ्यमान m. n. कदर्थ्यमाना f.

लुडादेश पर
कदर्थयिष्यत् m. n. कदर्थयिष्यन्ती f.

लुडादेश आत्म
कदर्थयिष्यमाण m. n. कदर्थयिष्यमाणा f.

तव्य
कदर्थयितव्य m. n. कदर्थयितव्या f.

यत्
कदर्थ्य m. n. कदर्थ्या f.

अनीयर्
कदर्थनीय m. n. कदर्थनीया f.

अव्यय

तुमुन्
कदर्थयितुम्

क्त्वा
कदर्थयित्वा

लिट्
कदर्थयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria