तिङन्तावली क्षम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षमति क्षमतः क्षमन्ति
मध्यमक्षमसि क्षमथः क्षमथ
उत्तमक्षमामि क्षमावः क्षमामः


आत्मनेपदेएकद्विबहु
प्रथमक्षमते क्षमेते क्षमन्ते
मध्यमक्षमसे क्षमेथे क्षमध्वे
उत्तमक्षमे क्षमावहे क्षमामहे


कर्मणिएकद्विबहु
प्रथमक्षम्यते क्षम्येते क्षम्यन्ते
मध्यमक्षम्यसे क्षम्येथे क्षम्यध्वे
उत्तमक्षम्ये क्षम्यावहे क्षम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षमत् अक्षमताम् अक्षमन्
मध्यमअक्षमः अक्षमतम् अक्षमत
उत्तमअक्षमम् अक्षमाव अक्षमाम


आत्मनेपदेएकद्विबहु
प्रथमअक्षमत अक्षमेताम् अक्षमन्त
मध्यमअक्षमथाः अक्षमेथाम् अक्षमध्वम्
उत्तमअक्षमे अक्षमावहि अक्षमामहि


कर्मणिएकद्विबहु
प्रथमअक्षम्यत अक्षम्येताम् अक्षम्यन्त
मध्यमअक्षम्यथाः अक्षम्येथाम् अक्षम्यध्वम्
उत्तमअक्षम्ये अक्षम्यावहि अक्षम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षमेत् क्षमेताम् क्षमेयुः
मध्यमक्षमेः क्षमेतम् क्षमेत
उत्तमक्षमेयम् क्षमेव क्षमेम


आत्मनेपदेएकद्विबहु
प्रथमक्षमेत क्षमेयाताम् क्षमेरन्
मध्यमक्षमेथाः क्षमेयाथाम् क्षमेध्वम्
उत्तमक्षमेय क्षमेवहि क्षमेमहि


कर्मणिएकद्विबहु
प्रथमक्षम्येत क्षम्येयाताम् क्षम्येरन्
मध्यमक्षम्येथाः क्षम्येयाथाम् क्षम्येध्वम्
उत्तमक्षम्येय क्षम्येवहि क्षम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षमतु क्षमताम् क्षमन्तु
मध्यमक्षम क्षमतम् क्षमत
उत्तमक्षमाणि क्षमाव क्षमाम


आत्मनेपदेएकद्विबहु
प्रथमक्षमताम् क्षमेताम् क्षमन्ताम्
मध्यमक्षमस्व क्षमेथाम् क्षमध्वम्
उत्तमक्षमै क्षमावहै क्षमामहै


कर्मणिएकद्विबहु
प्रथमक्षम्यताम् क्षम्येताम् क्षम्यन्ताम्
मध्यमक्षम्यस्व क्षम्येथाम् क्षम्यध्वम्
उत्तमक्षम्यै क्षम्यावहै क्षम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षमिष्यति क्षंस्यति क्षमिष्यतः क्षंस्यतः क्षमिष्यन्ति क्षंस्यन्ति
मध्यमक्षमिष्यसि क्षंस्यसि क्षमिष्यथः क्षंस्यथः क्षमिष्यथ क्षंस्यथ
उत्तमक्षमिष्यामि क्षंस्यामि क्षमिष्यावः क्षंस्यावः क्षमिष्यामः क्षंस्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षमिष्यते क्षंस्यते क्षमिष्येते क्षंस्येते क्षमिष्यन्ते क्षंस्यन्ते
मध्यमक्षमिष्यसे क्षंस्यसे क्षमिष्येथे क्षंस्येथे क्षमिष्यध्वे क्षंस्यध्वे
उत्तमक्षमिष्ये क्षंस्ये क्षमिष्यावहे क्षंस्यावहे क्षमिष्यामहे क्षंस्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षमिता क्षन्ता क्षमितारौ क्षन्तारौ क्षमितारः क्षन्तारः
मध्यमक्षमितासि क्षन्तासि क्षमितास्थः क्षन्तास्थः क्षमितास्थ क्षन्तास्थ
उत्तमक्षमितास्मि क्षन्तास्मि क्षमितास्वः क्षन्तास्वः क्षमितास्मः क्षन्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचक्षाम चक्षमतुः चक्षमुः
मध्यमचक्षमिथ चक्षन्थ चक्षमथुः चक्षम
उत्तमचक्षाम चक्षम चक्षमिव चक्षमिम


आत्मनेपदेएकद्विबहु
प्रथमचक्षमे चक्षमाते चक्षमिरे
मध्यमचक्षमिषे चक्षंसे चक्षमाथे चक्षमिध्वे चक्षन्ध्वे
उत्तमचक्षमे चक्षमिवहे चक्षण्वहे चक्षमिमहे चक्षण्महे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षम्यात् क्षम्यास्ताम् क्षम्यासुः
मध्यमक्षम्याः क्षम्यास्तम् क्षम्यास्त
उत्तमक्षम्यासम् क्षम्यास्व क्षम्यास्म

कृदन्त

क्त
क्षमित m. n. क्षमिता f.

क्त
क्षान्त m. n. क्षान्ता f.

क्तवतु
क्षान्तवत् m. n. क्षान्तवती f.

क्तवतु
क्षमितवत् m. n. क्षमितवती f.

शतृ
क्षमत् m. n. क्षमन्ती f.

शानच्
क्षममाण m. n. क्षममाणा f.

शानच् कर्मणि
क्षम्यमाण m. n. क्षम्यमाणा f.

लुडादेश पर
क्षंस्यत् m. n. क्षंस्यन्ती f.

लुडादेश पर
क्षमिष्यत् m. n. क्षमिष्यन्ती f.

लुडादेश आत्म
क्षमिष्यमाण m. n. क्षमिष्यमाणा f.

लुडादेश आत्म
क्षंस्यमान m. n. क्षंस्यमाना f.

तव्य
क्षन्तव्य m. n. क्षन्तव्या f.

तव्य
क्षमितव्य m. n. क्षमितव्या f.

यत्
क्षम्य m. n. क्षम्या f.

अनीयर्
क्षमणीय m. n. क्षमणीया f.

लिडादेश पर
चक्षण्वस् m. n. चक्षमुषी f.

लिडादेश आत्म
चक्षमाण m. n. चक्षमाणा f.

अव्यय

तुमुन्
क्षमितुम्

तुमुन्
क्षन्तुम्

क्त्वा
क्षान्त्वा

क्त्वा
क्षमित्वा

ल्यप्
॰क्षाण्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षामयति क्षमयति क्षामयतः क्षमयतः क्षामयन्ति क्षमयन्ति
मध्यमक्षामयसि क्षमयसि क्षामयथः क्षमयथः क्षामयथ क्षमयथ
उत्तमक्षामयामि क्षमयामि क्षामयावः क्षमयावः क्षामयामः क्षमयामः


आत्मनेपदेएकद्विबहु
प्रथमक्षामयते क्षमयते क्षामयेते क्षमयेते क्षामयन्ते क्षमयन्ते
मध्यमक्षामयसे क्षमयसे क्षामयेथे क्षमयेथे क्षामयध्वे क्षमयध्वे
उत्तमक्षामये क्षमये क्षामयावहे क्षमयावहे क्षामयामहे क्षमयामहे


कर्मणिएकद्विबहु
प्रथमक्षाम्यते क्षम्यते क्षाम्येते क्षम्येते क्षाम्यन्ते क्षम्यन्ते
मध्यमक्षाम्यसे क्षम्यसे क्षाम्येथे क्षम्येथे क्षाम्यध्वे क्षम्यध्वे
उत्तमक्षाम्ये क्षम्ये क्षाम्यावहे क्षम्यावहे क्षाम्यामहे क्षम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षामयत् अक्षमयत् अक्षामयताम् अक्षमयताम् अक्षामयन् अक्षमयन्
मध्यमअक्षामयः अक्षमयः अक्षामयतम् अक्षमयतम् अक्षामयत अक्षमयत
उत्तमअक्षामयम् अक्षमयम् अक्षामयाव अक्षमयाव अक्षामयाम अक्षमयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्षामयत अक्षमयत अक्षामयेताम् अक्षमयेताम् अक्षामयन्त अक्षमयन्त
मध्यमअक्षामयथाः अक्षमयथाः अक्षामयेथाम् अक्षमयेथाम् अक्षामयध्वम् अक्षमयध्वम्
उत्तमअक्षामये अक्षमये अक्षामयावहि अक्षमयावहि अक्षामयामहि अक्षमयामहि


कर्मणिएकद्विबहु
प्रथमअक्षाम्यत अक्षम्यत अक्षाम्येताम् अक्षम्येताम् अक्षाम्यन्त अक्षम्यन्त
मध्यमअक्षाम्यथाः अक्षम्यथाः अक्षाम्येथाम् अक्षम्येथाम् अक्षाम्यध्वम् अक्षम्यध्वम्
उत्तमअक्षाम्ये अक्षम्ये अक्षाम्यावहि अक्षम्यावहि अक्षाम्यामहि अक्षम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षामयेत् क्षमयेत् क्षामयेताम् क्षमयेताम् क्षामयेयुः क्षमयेयुः
मध्यमक्षामयेः क्षमयेः क्षामयेतम् क्षमयेतम् क्षामयेत क्षमयेत
उत्तमक्षामयेयम् क्षमयेयम् क्षामयेव क्षमयेव क्षामयेम क्षमयेम


आत्मनेपदेएकद्विबहु
प्रथमक्षामयेत क्षमयेत क्षामयेयाताम् क्षमयेयाताम् क्षामयेरन् क्षमयेरन्
मध्यमक्षामयेथाः क्षमयेथाः क्षामयेयाथाम् क्षमयेयाथाम् क्षामयेध्वम् क्षमयेध्वम्
उत्तमक्षामयेय क्षमयेय क्षामयेवहि क्षमयेवहि क्षामयेमहि क्षमयेमहि


कर्मणिएकद्विबहु
प्रथमक्षाम्येत क्षम्येत क्षाम्येयाताम् क्षम्येयाताम् क्षाम्येरन् क्षम्येरन्
मध्यमक्षाम्येथाः क्षम्येथाः क्षाम्येयाथाम् क्षम्येयाथाम् क्षाम्येध्वम् क्षम्येध्वम्
उत्तमक्षाम्येय क्षम्येय क्षाम्येवहि क्षम्येवहि क्षाम्येमहि क्षम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षामयतु क्षमयतु क्षामयताम् क्षमयताम् क्षामयन्तु क्षमयन्तु
मध्यमक्षामय क्षमय क्षामयतम् क्षमयतम् क्षामयत क्षमयत
उत्तमक्षामयाणि क्षमयाणि क्षामयाव क्षमयाव क्षामयाम क्षमयाम


आत्मनेपदेएकद्विबहु
प्रथमक्षामयताम् क्षमयताम् क्षामयेताम् क्षमयेताम् क्षामयन्ताम् क्षमयन्ताम्
मध्यमक्षामयस्व क्षमयस्व क्षामयेथाम् क्षमयेथाम् क्षामयध्वम् क्षमयध्वम्
उत्तमक्षामयै क्षमयै क्षामयावहै क्षमयावहै क्षामयामहै क्षमयामहै


कर्मणिएकद्विबहु
प्रथमक्षाम्यताम् क्षम्यताम् क्षाम्येताम् क्षम्येताम् क्षाम्यन्ताम् क्षम्यन्ताम्
मध्यमक्षाम्यस्व क्षम्यस्व क्षाम्येथाम् क्षम्येथाम् क्षाम्यध्वम् क्षम्यध्वम्
उत्तमक्षाम्यै क्षम्यै क्षाम्यावहै क्षम्यावहै क्षाम्यामहै क्षम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षामयिष्यति क्षमयिष्यति क्षामयिष्यतः क्षमयिष्यतः क्षामयिष्यन्ति क्षमयिष्यन्ति
मध्यमक्षामयिष्यसि क्षमयिष्यसि क्षामयिष्यथः क्षमयिष्यथः क्षामयिष्यथ क्षमयिष्यथ
उत्तमक्षामयिष्यामि क्षमयिष्यामि क्षामयिष्यावः क्षमयिष्यावः क्षामयिष्यामः क्षमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षामयिष्यते क्षमयिष्यते क्षामयिष्येते क्षमयिष्येते क्षामयिष्यन्ते क्षमयिष्यन्ते
मध्यमक्षामयिष्यसे क्षमयिष्यसे क्षामयिष्येथे क्षमयिष्येथे क्षामयिष्यध्वे क्षमयिष्यध्वे
उत्तमक्षामयिष्ये क्षमयिष्ये क्षामयिष्यावहे क्षमयिष्यावहे क्षामयिष्यामहे क्षमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षामयिता क्षमयिता क्षामयितारौ क्षमयितारौ क्षामयितारः क्षमयितारः
मध्यमक्षामयितासि क्षमयितासि क्षामयितास्थः क्षमयितास्थः क्षामयितास्थ क्षमयितास्थ
उत्तमक्षामयितास्मि क्षमयितास्मि क्षामयितास्वः क्षमयितास्वः क्षामयितास्मः क्षमयितास्मः

कृदन्त

क्त
क्षमित m. n. क्षमिता f.

क्त
क्षामित m. n. क्षामिता f.

क्तवतु
क्षामितवत् m. n. क्षामितवती f.

क्तवतु
क्षमितवत् m. n. क्षमितवती f.

शतृ
क्षमयत् m. n. क्षमयन्ती f.

शतृ
क्षामयत् m. n. क्षामयन्ती f.

शानच्
क्षामयमाण m. n. क्षामयमाणा f.

शानच्
क्षमयमाण m. n. क्षमयमाणा f.

शानच् कर्मणि
क्षम्यमाण m. n. क्षम्यमाणा f.

शानच् कर्मणि
क्षाम्यमाण m. n. क्षाम्यमाणा f.

लुडादेश पर
क्षामयिष्यत् m. n. क्षामयिष्यन्ती f.

लुडादेश पर
क्षमयिष्यत् m. n. क्षमयिष्यन्ती f.

लुडादेश आत्म
क्षमयिष्यमाण m. n. क्षमयिष्यमाणा f.

लुडादेश आत्म
क्षामयिष्यमाण m. n. क्षामयिष्यमाणा f.

यत्
क्षाम्य m. n. क्षाम्या f.

अनीयर्
क्षामणीय m. n. क्षामणीया f.

तव्य
क्षामयितव्य m. n. क्षामयितव्या f.

यत्
क्षम्य m. n. क्षम्या f.

अनीयर्
क्षमणीय m. n. क्षमणीया f.

तव्य
क्षमयितव्य m. n. क्षमयितव्या f.

अव्यय

तुमुन्
क्षामयितुम्

तुमुन्
क्षमयितुम्

क्त्वा
क्षामयित्वा

क्त्वा
क्षमयित्वा

ल्यप्
॰क्षाम्य

ल्यप्
॰क्षम्य

लिट्
क्षामयाम्

लिट्
क्षमयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria