Conjugation tables of kṣṇu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣṇaumi kṣṇuvaḥ kṣṇumaḥ
Secondkṣṇauṣi kṣṇuthaḥ kṣṇutha
Thirdkṣṇauti kṣṇutaḥ kṣṇuvanti


MiddleSingularDualPlural
Firstkṣṇuve kṣṇuvahe kṣṇumahe
Secondkṣṇuṣe kṣṇuvāthe kṣṇudhve
Thirdkṣṇute kṣṇuvāte kṣṇuvate


PassiveSingularDualPlural
Firstkṣṇuye kṣṇuyāvahe kṣṇuyāmahe
Secondkṣṇuyase kṣṇuyethe kṣṇuyadhve
Thirdkṣṇuyate kṣṇuyete kṣṇuyante


Imperfect

ActiveSingularDualPlural
Firstakṣṇavam akṣṇuva akṣṇuma
Secondakṣṇauḥ akṣṇutam akṣṇuta
Thirdakṣṇaut akṣṇutām akṣṇuvan


MiddleSingularDualPlural
Firstakṣṇuvi akṣṇuvahi akṣṇumahi
Secondakṣṇuthāḥ akṣṇuvāthām akṣṇudhvam
Thirdakṣṇuta akṣṇuvātām akṣṇuvata


PassiveSingularDualPlural
Firstakṣṇuye akṣṇuyāvahi akṣṇuyāmahi
Secondakṣṇuyathāḥ akṣṇuyethām akṣṇuyadhvam
Thirdakṣṇuyata akṣṇuyetām akṣṇuyanta


Optative

ActiveSingularDualPlural
Firstkṣṇuyām kṣṇuyāva kṣṇuyāma
Secondkṣṇuyāḥ kṣṇuyātam kṣṇuyāta
Thirdkṣṇuyāt kṣṇuyātām kṣṇuyuḥ


MiddleSingularDualPlural
Firstkṣṇuvīya kṣṇuvīvahi kṣṇuvīmahi
Secondkṣṇuvīthāḥ kṣṇuvīyāthām kṣṇuvīdhvam
Thirdkṣṇuvīta kṣṇuvīyātām kṣṇuvīran


PassiveSingularDualPlural
Firstkṣṇuyeya kṣṇuyevahi kṣṇuyemahi
Secondkṣṇuyethāḥ kṣṇuyeyāthām kṣṇuyedhvam
Thirdkṣṇuyeta kṣṇuyeyātām kṣṇuyeran


Imperative

ActiveSingularDualPlural
Firstkṣṇavāni kṣṇavāva kṣṇavāma
Secondkṣṇuhi kṣṇutam kṣṇuta
Thirdkṣṇautu kṣṇutām kṣṇuvantu


MiddleSingularDualPlural
Firstkṣṇavai kṣṇavāvahai kṣṇavāmahai
Secondkṣṇuṣva kṣṇuvāthām kṣṇudhvam
Thirdkṣṇutām kṣṇuvātām kṣṇuvatām


PassiveSingularDualPlural
Firstkṣṇuyai kṣṇuyāvahai kṣṇuyāmahai
Secondkṣṇuyasva kṣṇuyethām kṣṇuyadhvam
Thirdkṣṇuyatām kṣṇuyetām kṣṇuyantām


Future

ActiveSingularDualPlural
Firstkṣṇaviṣyāmi kṣṇaviṣyāvaḥ kṣṇaviṣyāmaḥ
Secondkṣṇaviṣyasi kṣṇaviṣyathaḥ kṣṇaviṣyatha
Thirdkṣṇaviṣyati kṣṇaviṣyataḥ kṣṇaviṣyanti


MiddleSingularDualPlural
Firstkṣṇaviṣye kṣṇaviṣyāvahe kṣṇaviṣyāmahe
Secondkṣṇaviṣyase kṣṇaviṣyethe kṣṇaviṣyadhve
Thirdkṣṇaviṣyate kṣṇaviṣyete kṣṇaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣṇavitāsmi kṣṇavitāsvaḥ kṣṇavitāsmaḥ
Secondkṣṇavitāsi kṣṇavitāsthaḥ kṣṇavitāstha
Thirdkṣṇavitā kṣṇavitārau kṣṇavitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukṣṇāva cukṣṇava cukṣṇuva cukṣṇaviva cukṣṇuma cukṣṇavima
Secondcukṣṇotha cukṣṇavitha cukṣṇuvathuḥ cukṣṇuva
Thirdcukṣṇāva cukṣṇuvatuḥ cukṣṇuvuḥ


MiddleSingularDualPlural
Firstcukṣṇuve cukṣṇuvivahe cukṣṇuvahe cukṣṇuvimahe cukṣṇumahe
Secondcukṣṇuṣe cukṣṇuviṣe cukṣṇuvāthe cukṣṇuvidhve cukṣṇudhve
Thirdcukṣṇuve cukṣṇuvāte cukṣṇuvire


Benedictive

ActiveSingularDualPlural
Firstkṣṇuyāsam kṣṇuyāsva kṣṇuyāsma
Secondkṣṇuyāḥ kṣṇuyāstam kṣṇuyāsta
Thirdkṣṇuyāt kṣṇuyāstām kṣṇuyāsuḥ

Participles

Past Passive Participle
kṣṇuta m. n. kṣṇutā f.

Past Active Participle
kṣṇutavat m. n. kṣṇutavatī f.

Present Active Participle
kṣṇuvat m. n. kṣṇuvatī f.

Present Middle Participle
kṣṇuvāna m. n. kṣṇuvānā f.

Present Passive Participle
kṣṇuyamāna m. n. kṣṇuyamānā f.

Future Active Participle
kṣṇaviṣyat m. n. kṣṇaviṣyantī f.

Future Middle Participle
kṣṇaviṣyamāṇa m. n. kṣṇaviṣyamāṇā f.

Future Passive Participle
kṣṇavitavya m. n. kṣṇavitavyā f.

Future Passive Participle
kṣṇavya m. n. kṣṇavyā f.

Future Passive Participle
kṣṇavanīya m. n. kṣṇavanīyā f.

Perfect Active Participle
cukṣṇuvas m. n. cukṣṇūṣī f.

Perfect Middle Participle
cukṣṇvāna m. n. cukṣṇvānā f.

Indeclinable forms

Infinitive
kṣṇavitum

Absolutive
kṣṇutvā

Absolutive
-kṣṇutya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria