तिङन्तावली हा२

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमजिहीते जिहाते जिहते
मध्यमजिहीषे जिहाथे जिहीध्वे
उत्तमजिहे जिहीवहे जिहीमहे


कर्मणिएकद्विबहु
प्रथमहायते हायेते हायन्ते
मध्यमहायसे हायेथे हायध्वे
उत्तमहाये हायावहे हायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजिहीत अजिहाताम् अजिहत
मध्यमअजिहीथाः अजिहाथाम् अजिहीध्वम्
उत्तमअजिहि अजिहीवहि अजिहीमहि


कर्मणिएकद्विबहु
प्रथमअहायत अहायेताम् अहायन्त
मध्यमअहायथाः अहायेथाम् अहायध्वम्
उत्तमअहाये अहायावहि अहायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजिहीत जिहीयाताम् जिहीरन्
मध्यमजिहीथाः जिहीयाथाम् जिहीध्वम्
उत्तमजिहीय जिहीवहि जिहीमहि


कर्मणिएकद्विबहु
प्रथमहायेत हायेयाताम् हायेरन्
मध्यमहायेथाः हायेयाथाम् हायेध्वम्
उत्तमहायेय हायेवहि हायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजिहीताम् जिहाताम् जिहताम्
मध्यमजिहीष्व जिहाथाम् जिहीध्वम्
उत्तमजिहै जिहावहै जिहामहै


कर्मणिएकद्विबहु
प्रथमहायताम् हायेताम् हायन्ताम्
मध्यमहायस्व हायेथाम् हायध्वम्
उत्तमहायै हायावहै हायामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमहास्यते हास्येते हास्यन्ते
मध्यमहास्यसे हास्येथे हास्यध्वे
उत्तमहास्ये हास्यावहे हास्यामहे


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजहे जहाते जहिरे
मध्यमजहिषे जहाथे जहिध्वे
उत्तमजहे जहिवहे जहिमहे


लुङ्

आत्मनेपदेएकद्विबहु
प्रथमअहास्त अहासाताम् अहासत
मध्यमअहास्थाः अहासाथाम् अहाध्वम्
उत्तमअहासि अहास्वहि अहास्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहायात् हायास्ताम् हायासुः
मध्यमहायाः हायास्तम् हायास्त
उत्तमहायासम् हायास्व हायास्म

कृदन्त

क्त
हान m. n. हाना f.

क्तवतु
हानवत् m. n. हानवती f.

शानच्
जिहान m. n. जिहाना f.

शानच् कर्मणि
हायमान m. n. हायमाना f.

लुडादेश आत्म
हास्यमान m. n. हास्यमाना f.

यत्
हेय m. n. हेया f.

अनीयर्
हानीय m. n. हानीया f.

लिडादेश आत्म
जहान m. n. जहाना f.

अव्यय

क्त्वा
हात्वा

ल्यप्
॰हाय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria