तिङन्तावली गुह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगूहति गूहतः गूहन्ति
मध्यमगूहसि गूहथः गूहथ
उत्तमगूहामि गूहावः गूहामः


आत्मनेपदेएकद्विबहु
प्रथमगूहते गूहेते गूहन्ते
मध्यमगूहसे गूहेथे गूहध्वे
उत्तमगूहे गूहावहे गूहामहे


कर्मणिएकद्विबहु
प्रथमगुह्यते गुह्येते गुह्यन्ते
मध्यमगुह्यसे गुह्येथे गुह्यध्वे
उत्तमगुह्ये गुह्यावहे गुह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगूहत् अगूहताम् अगूहन्
मध्यमअगूहः अगूहतम् अगूहत
उत्तमअगूहम् अगूहाव अगूहाम


आत्मनेपदेएकद्विबहु
प्रथमअगूहत अगूहेताम् अगूहन्त
मध्यमअगूहथाः अगूहेथाम् अगूहध्वम्
उत्तमअगूहे अगूहावहि अगूहामहि


कर्मणिएकद्विबहु
प्रथमअगुह्यत अगुह्येताम् अगुह्यन्त
मध्यमअगुह्यथाः अगुह्येथाम् अगुह्यध्वम्
उत्तमअगुह्ये अगुह्यावहि अगुह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगूहेत् गूहेताम् गूहेयुः
मध्यमगूहेः गूहेतम् गूहेत
उत्तमगूहेयम् गूहेव गूहेम


आत्मनेपदेएकद्विबहु
प्रथमगूहेत गूहेयाताम् गूहेरन्
मध्यमगूहेथाः गूहेयाथाम् गूहेध्वम्
उत्तमगूहेय गूहेवहि गूहेमहि


कर्मणिएकद्विबहु
प्रथमगुह्येत गुह्येयाताम् गुह्येरन्
मध्यमगुह्येथाः गुह्येयाथाम् गुह्येध्वम्
उत्तमगुह्येय गुह्येवहि गुह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगूहतु गूहताम् गूहन्तु
मध्यमगूह गूहतम् गूहत
उत्तमगूहानि गूहाव गूहाम


आत्मनेपदेएकद्विबहु
प्रथमगूहताम् गूहेताम् गूहन्ताम्
मध्यमगूहस्व गूहेथाम् गूहध्वम्
उत्तमगूहै गूहावहै गूहामहै


कर्मणिएकद्विबहु
प्रथमगुह्यताम् गुह्येताम् गुह्यन्ताम्
मध्यमगुह्यस्व गुह्येथाम् गुह्यध्वम्
उत्तमगुह्यै गुह्यावहै गुह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघोक्ष्यति गूहिष्यति घोक्ष्यतः गूहिष्यतः घोक्ष्यन्ति गूहिष्यन्ति
मध्यमघोक्ष्यसि गूहिष्यसि घोक्ष्यथः गूहिष्यथः घोक्ष्यथ गूहिष्यथ
उत्तमघोक्ष्यामि गूहिष्यामि घोक्ष्यावः गूहिष्यावः घोक्ष्यामः गूहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघोक्ष्यते गूहिष्यते घोक्ष्येते गूहिष्येते घोक्ष्यन्ते गूहिष्यन्ते
मध्यमघोक्ष्यसे गूहिष्यसे घोक्ष्येथे गूहिष्येथे घोक्ष्यध्वे गूहिष्यध्वे
उत्तमघोक्ष्ये गूहिष्ये घोक्ष्यावहे गूहिष्यावहे घोक्ष्यामहे गूहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगोढा गूहिता गोढारौ गूहितारौ गोढारः गूहितारः
मध्यमगोढासि गूहितासि गोढास्थः गूहितास्थः गोढास्थ गूहितास्थ
उत्तमगोढास्मि गूहितास्मि गोढास्वः गूहितास्वः गोढास्मः गूहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुगूह जुगूहतुः जुगूहुः
मध्यमजुगूहिथ जुगूहथुः जुगूह
उत्तमजुगूह जुगूहिव जुगूहिम


आत्मनेपदेएकद्विबहु
प्रथमजुगूहे जुगुहे जुगूहाते जुगूहिरे
मध्यमजुगूहिषे जुगूहाथे जुगूहिध्वे
उत्तमजुगूहे जुगुहे जुगूहिवहे जुगूहिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअघुक्षत् अघुक्षताम् अघुक्षन्
मध्यमअघुक्षः अघुक्षतम् अघुक्षत
उत्तमअघुक्षम् अघुक्षाव अघुक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअघुक्षत अघुक्षाताम् अघुक्षन्त
मध्यमअघुक्षथाः अघुक्षाथाम् अघुक्षध्वम्
उत्तमअघुक्षि अघुक्षावहि अघुक्षामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगुह्यात् गुह्यास्ताम् गुह्यासुः
मध्यमगुह्याः गुह्यास्तम् गुह्यास्त
उत्तमगुह्यासम् गुह्यास्व गुह्यास्म

कृदन्त

क्त
गूढ m. n. गूढा f.

क्तवतु
गूढवत् m. n. गूढवती f.

शतृ
गूहत् m. n. गूहन्ती f.

शानच्
गूहमान m. n. गूहमाना f.

शानच् कर्मणि
गुह्यमान m. n. गुह्यमाना f.

लुडादेश पर
घोक्ष्यत् m. n. घोक्ष्यन्ती f.

लुडादेश पर
गूहिष्यत् m. n. गूहिष्यन्ती f.

लुडादेश आत्म
गूहिष्यमाण m. n. गूहिष्यमाणा f.

लुडादेश आत्म
घोक्ष्यमाण m. n. घोक्ष्यमाणा f.

यत्
गोढव्य m. n. गोढव्या f.

तव्य
गूहितव्य m. n. गूहितव्या f.

यत्
गोह्य m. n. गोह्या f.

अनीयर्
गोहनीय m. n. गोहनीया f.

यत्
गुह्य m. n. गुह्या f.

लिडादेश पर
जुगूह्वस् m. n. जुगूहुषी f.

लिडादेश आत्म
जुगूहान m. n. जुगूहाना f.

अव्यय

तुमुन्
गोढुम्

तुमुन्
गूहितुम्

क्त्वा
गूहित्वा

क्त्वा
गूढ्वा

ल्यप्
॰गुह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमगूहयति गूहयतः गूहयन्ति
मध्यमगूहयसि गूहयथः गूहयथ
उत्तमगूहयामि गूहयावः गूहयामः


आत्मनेपदेएकद्विबहु
प्रथमगूहयते गूहयेते गूहयन्ते
मध्यमगूहयसे गूहयेथे गूहयध्वे
उत्तमगूहये गूहयावहे गूहयामहे


कर्मणिएकद्विबहु
प्रथमगूह्यते गूह्येते गूह्यन्ते
मध्यमगूह्यसे गूह्येथे गूह्यध्वे
उत्तमगूह्ये गूह्यावहे गूह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगूहयत् अगूहयताम् अगूहयन्
मध्यमअगूहयः अगूहयतम् अगूहयत
उत्तमअगूहयम् अगूहयाव अगूहयाम


आत्मनेपदेएकद्विबहु
प्रथमअगूहयत अगूहयेताम् अगूहयन्त
मध्यमअगूहयथाः अगूहयेथाम् अगूहयध्वम्
उत्तमअगूहये अगूहयावहि अगूहयामहि


कर्मणिएकद्विबहु
प्रथमअगूह्यत अगूह्येताम् अगूह्यन्त
मध्यमअगूह्यथाः अगूह्येथाम् अगूह्यध्वम्
उत्तमअगूह्ये अगूह्यावहि अगूह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगूहयेत् गूहयेताम् गूहयेयुः
मध्यमगूहयेः गूहयेतम् गूहयेत
उत्तमगूहयेयम् गूहयेव गूहयेम


आत्मनेपदेएकद्विबहु
प्रथमगूहयेत गूहयेयाताम् गूहयेरन्
मध्यमगूहयेथाः गूहयेयाथाम् गूहयेध्वम्
उत्तमगूहयेय गूहयेवहि गूहयेमहि


कर्मणिएकद्विबहु
प्रथमगूह्येत गूह्येयाताम् गूह्येरन्
मध्यमगूह्येथाः गूह्येयाथाम् गूह्येध्वम्
उत्तमगूह्येय गूह्येवहि गूह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगूहयतु गूहयताम् गूहयन्तु
मध्यमगूहय गूहयतम् गूहयत
उत्तमगूहयानि गूहयाव गूहयाम


आत्मनेपदेएकद्विबहु
प्रथमगूहयताम् गूहयेताम् गूहयन्ताम्
मध्यमगूहयस्व गूहयेथाम् गूहयध्वम्
उत्तमगूहयै गूहयावहै गूहयामहै


कर्मणिएकद्विबहु
प्रथमगूह्यताम् गूह्येताम् गूह्यन्ताम्
मध्यमगूह्यस्व गूह्येथाम् गूह्यध्वम्
उत्तमगूह्यै गूह्यावहै गूह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगूहयिष्यति गूहयिष्यतः गूहयिष्यन्ति
मध्यमगूहयिष्यसि गूहयिष्यथः गूहयिष्यथ
उत्तमगूहयिष्यामि गूहयिष्यावः गूहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगूहयिष्यते गूहयिष्येते गूहयिष्यन्ते
मध्यमगूहयिष्यसे गूहयिष्येथे गूहयिष्यध्वे
उत्तमगूहयिष्ये गूहयिष्यावहे गूहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगूहयिता गूहयितारौ गूहयितारः
मध्यमगूहयितासि गूहयितास्थः गूहयितास्थ
उत्तमगूहयितास्मि गूहयितास्वः गूहयितास्मः

कृदन्त

क्त
गूहित m. n. गूहिता f.

क्तवतु
गूहितवत् m. n. गूहितवती f.

शतृ
गूहयत् m. n. गूहयन्ती f.

शानच्
गूहयमान m. n. गूहयमाना f.

शानच् कर्मणि
गूह्यमान m. n. गूह्यमाना f.

लुडादेश पर
गूहयिष्यत् m. n. गूहयिष्यन्ती f.

लुडादेश आत्म
गूहयिष्यमाण m. n. गूहयिष्यमाणा f.

यत्
गूह्य m. n. गूह्या f.

अनीयर्
गूहनीय m. n. गूहनीया f.

तव्य
गूहयितव्य m. n. गूहयितव्या f.

अव्यय

तुमुन्
गूहयितुम्

क्त्वा
गूहयित्वा

ल्यप्
॰गूह्य

लिट्
गूहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria