तिङन्तावली गुण्ठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगुण्ठयति गुण्ठयतः गुण्ठयन्ति
मध्यमगुण्ठयसि गुण्ठयथः गुण्ठयथ
उत्तमगुण्ठयामि गुण्ठयावः गुण्ठयामः


कर्मणिएकद्विबहु
प्रथमगुण्ठ्यते गुण्ठ्येते गुण्ठ्यन्ते
मध्यमगुण्ठ्यसे गुण्ठ्येथे गुण्ठ्यध्वे
उत्तमगुण्ठ्ये गुण्ठ्यावहे गुण्ठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगुण्ठयत् अगुण्ठयताम् अगुण्ठयन्
मध्यमअगुण्ठयः अगुण्ठयतम् अगुण्ठयत
उत्तमअगुण्ठयम् अगुण्ठयाव अगुण्ठयाम


कर्मणिएकद्विबहु
प्रथमअगुण्ठ्यत अगुण्ठ्येताम् अगुण्ठ्यन्त
मध्यमअगुण्ठ्यथाः अगुण्ठ्येथाम् अगुण्ठ्यध्वम्
उत्तमअगुण्ठ्ये अगुण्ठ्यावहि अगुण्ठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगुण्ठयेत् गुण्ठयेताम् गुण्ठयेयुः
मध्यमगुण्ठयेः गुण्ठयेतम् गुण्ठयेत
उत्तमगुण्ठयेयम् गुण्ठयेव गुण्ठयेम


कर्मणिएकद्विबहु
प्रथमगुण्ठ्येत गुण्ठ्येयाताम् गुण्ठ्येरन्
मध्यमगुण्ठ्येथाः गुण्ठ्येयाथाम् गुण्ठ्येध्वम्
उत्तमगुण्ठ्येय गुण्ठ्येवहि गुण्ठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगुण्ठयतु गुण्ठयताम् गुण्ठयन्तु
मध्यमगुण्ठय गुण्ठयतम् गुण्ठयत
उत्तमगुण्ठयानि गुण्ठयाव गुण्ठयाम


कर्मणिएकद्विबहु
प्रथमगुण्ठ्यताम् गुण्ठ्येताम् गुण्ठ्यन्ताम्
मध्यमगुण्ठ्यस्व गुण्ठ्येथाम् गुण्ठ्यध्वम्
उत्तमगुण्ठ्यै गुण्ठ्यावहै गुण्ठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगुण्ठयिष्यति गुण्ठयिष्यतः गुण्ठयिष्यन्ति
मध्यमगुण्ठयिष्यसि गुण्ठयिष्यथः गुण्ठयिष्यथ
उत्तमगुण्ठयिष्यामि गुण्ठयिष्यावः गुण्ठयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगुण्ठयिता गुण्ठयितारौ गुण्ठयितारः
मध्यमगुण्ठयितासि गुण्ठयितास्थः गुण्ठयितास्थ
उत्तमगुण्ठयितास्मि गुण्ठयितास्वः गुण्ठयितास्मः

कृदन्त

क्त
गुण्ठित m. n. गुण्ठिता f.

क्तवतु
गुण्ठितवत् m. n. गुण्ठितवती f.

शतृ
गुण्ठयत् m. n. गुण्ठयन्ती f.

शानच् कर्मणि
गुण्ठ्यमान m. n. गुण्ठ्यमाना f.

लुडादेश पर
गुण्ठयिष्यत् m. n. गुण्ठयिष्यन्ती f.

तव्य
गुण्ठयितव्य m. n. गुण्ठयितव्या f.

यत्
गुण्ठ्य m. n. गुण्ठ्या f.

अनीयर्
गुण्ठनीय m. n. गुण्ठनीया f.

अव्यय

तुमुन्
गुण्ठयितुम्

क्त्वा
गुण्ठयित्वा

ल्यप्
॰गुण्ठ्य

लिट्
गुण्ठयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria