तिङन्तावली घु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघवति घवतः घवन्ति
मध्यमघवसि घवथः घवथ
उत्तमघवामि घवावः घवामः


आत्मनेपदेएकद्विबहु
प्रथमघवते घवेते घवन्ते
मध्यमघवसे घवेथे घवध्वे
उत्तमघवे घवावहे घवामहे


कर्मणिएकद्विबहु
प्रथमघूयते घूयेते घूयन्ते
मध्यमघूयसे घूयेथे घूयध्वे
उत्तमघूये घूयावहे घूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघवत् अघवताम् अघवन्
मध्यमअघवः अघवतम् अघवत
उत्तमअघवम् अघवाव अघवाम


आत्मनेपदेएकद्विबहु
प्रथमअघवत अघवेताम् अघवन्त
मध्यमअघवथाः अघवेथाम् अघवध्वम्
उत्तमअघवे अघवावहि अघवामहि


कर्मणिएकद्विबहु
प्रथमअघूयत अघूयेताम् अघूयन्त
मध्यमअघूयथाः अघूयेथाम् अघूयध्वम्
उत्तमअघूये अघूयावहि अघूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघवेत् घवेताम् घवेयुः
मध्यमघवेः घवेतम् घवेत
उत्तमघवेयम् घवेव घवेम


आत्मनेपदेएकद्विबहु
प्रथमघवेत घवेयाताम् घवेरन्
मध्यमघवेथाः घवेयाथाम् घवेध्वम्
उत्तमघवेय घवेवहि घवेमहि


कर्मणिएकद्विबहु
प्रथमघूयेत घूयेयाताम् घूयेरन्
मध्यमघूयेथाः घूयेयाथाम् घूयेध्वम्
उत्तमघूयेय घूयेवहि घूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघवतु घवताम् घवन्तु
मध्यमघव घवतम् घवत
उत्तमघवानि घवाव घवाम


आत्मनेपदेएकद्विबहु
प्रथमघवताम् घवेताम् घवन्ताम्
मध्यमघवस्व घवेथाम् घवध्वम्
उत्तमघवै घवावहै घवामहै


कर्मणिएकद्विबहु
प्रथमघूयताम् घूयेताम् घूयन्ताम्
मध्यमघूयस्व घूयेथाम् घूयध्वम्
उत्तमघूयै घूयावहै घूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघोष्यति घोष्यतः घोष्यन्ति
मध्यमघोष्यसि घोष्यथः घोष्यथ
उत्तमघोष्यामि घोष्यावः घोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघोष्यते घोष्येते घोष्यन्ते
मध्यमघोष्यसे घोष्येथे घोष्यध्वे
उत्तमघोष्ये घोष्यावहे घोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघोता घोतारौ घोतारः
मध्यमघोतासि घोतास्थः घोतास्थ
उत्तमघोतास्मि घोतास्वः घोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुघाव जुघुवतुः जुघुवुः
मध्यमजुघोथ जुघविथ जुघुवथुः जुघुव
उत्तमजुघाव जुघव जुघुव जुघविव जुघुम जुघविम


आत्मनेपदेएकद्विबहु
प्रथमजुघुवे जुघुवाते जुघुविरे
मध्यमजुघुषे जुघुविषे जुघुवाथे जुघुविध्वे जुघुध्वे
उत्तमजुघुवे जुघुविवहे जुघुवहे जुघुविमहे जुघुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघूयात् घूयास्ताम् घूयासुः
मध्यमघूयाः घूयास्तम् घूयास्त
उत्तमघूयासम् घूयास्व घूयास्म

कृदन्त

क्त
घूत m. n. घूता f.

क्तवतु
घूतवत् m. n. घूतवती f.

शतृ
घवत् m. n. घवन्ती f.

शानच्
घवमान m. n. घवमाना f.

शानच् कर्मणि
घूयमान m. n. घूयमाना f.

लुडादेश पर
घोष्यत् m. n. घोष्यन्ती f.

लुडादेश आत्म
घोष्यमाण m. n. घोष्यमाणा f.

तव्य
घोतव्य m. n. घोतव्या f.

यत्
घव्य m. n. घव्या f.

अनीयर्
घवनीय m. n. घवनीया f.

लिडादेश पर
जुघुवस् m. n. जुघूषी f.

लिडादेश आत्म
जुघ्वान m. n. जुघ्वाना f.

अव्यय

तुमुन्
घोतुम्

क्त्वा
घूत्वा

ल्यप्
॰घूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria