तिङन्तावली गवेष्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमगवेषते गवेषेते गवेषन्ते
मध्यमगवेषसे गवेषेथे गवेषध्वे
उत्तमगवेषे गवेषावहे गवेषामहे


कर्मणिएकद्विबहु
प्रथमगवेष्यते गवेष्येते गवेष्यन्ते
मध्यमगवेष्यसे गवेष्येथे गवेष्यध्वे
उत्तमगवेष्ये गवेष्यावहे गवेष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअगवेषत अगवेषेताम् अगवेषन्त
मध्यमअगवेषथाः अगवेषेथाम् अगवेषध्वम्
उत्तमअगवेषे अगवेषावहि अगवेषामहि


कर्मणिएकद्विबहु
प्रथमअगवेष्यत अगवेष्येताम् अगवेष्यन्त
मध्यमअगवेष्यथाः अगवेष्येथाम् अगवेष्यध्वम्
उत्तमअगवेष्ये अगवेष्यावहि अगवेष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमगवेषेत गवेषेयाताम् गवेषेरन्
मध्यमगवेषेथाः गवेषेयाथाम् गवेषेध्वम्
उत्तमगवेषेय गवेषेवहि गवेषेमहि


कर्मणिएकद्विबहु
प्रथमगवेष्येत गवेष्येयाताम् गवेष्येरन्
मध्यमगवेष्येथाः गवेष्येयाथाम् गवेष्येध्वम्
उत्तमगवेष्येय गवेष्येवहि गवेष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमगवेषताम् गवेषेताम् गवेषन्ताम्
मध्यमगवेषस्व गवेषेथाम् गवेषध्वम्
उत्तमगवेषै गवेषावहै गवेषामहै


कर्मणिएकद्विबहु
प्रथमगवेष्यताम् गवेष्येताम् गवेष्यन्ताम्
मध्यमगवेष्यस्व गवेष्येथाम् गवेष्यध्वम्
उत्तमगवेष्यै गवेष्यावहै गवेष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगवेषिष्यति गवेषिष्यतः गवेषिष्यन्ति
मध्यमगवेषिष्यसि गवेषिष्यथः गवेषिष्यथ
उत्तमगवेषिष्यामि गवेषिष्यावः गवेषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगवेषिष्यते गवेषिष्येते गवेषिष्यन्ते
मध्यमगवेषिष्यसे गवेषिष्येथे गवेषिष्यध्वे
उत्तमगवेषिष्ये गवेषिष्यावहे गवेषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगवेषिता गवेषितारौ गवेषितारः
मध्यमगवेषितासि गवेषितास्थः गवेषितास्थ
उत्तमगवेषितास्मि गवेषितास्वः गवेषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगवेष जगवेषतुः जगवेषुः
मध्यमजगवेषिथ जगवेषथुः जगवेष
उत्तमजगवेष जगवेषिव जगवेषिम


आत्मनेपदेएकद्विबहु
प्रथमजगवेषे जगवेषाते जगवेषिरे
मध्यमजगवेषिषे जगवेषाथे जगवेषिध्वे
उत्तमजगवेषे जगवेषिवहे जगवेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगवेष्यात् गवेष्यास्ताम् गवेष्यासुः
मध्यमगवेष्याः गवेष्यास्तम् गवेष्यास्त
उत्तमगवेष्यासम् गवेष्यास्व गवेष्यास्म

कृदन्त

क्त
गवेष्ट m. n. गवेष्टा f.

क्तवतु
गवेष्टवत् m. n. गवेष्टवती f.

शानच्
गवेषमाण m. n. गवेषमाणा f.

शानच् कर्मणि
गवेष्यमाण m. n. गवेष्यमाणा f.

लुडादेश पर
गवेषिष्यत् m. n. गवेषिष्यन्ती f.

लुडादेश आत्म
गवेषिष्यमाण m. n. गवेषिष्यमाणा f.

तव्य
गवेषितव्य m. n. गवेषितव्या f.

यत्
गवेष्य m. n. गवेष्या f.

अनीयर्
गवेषणीय m. n. गवेषणीया f.

लिडादेश पर
जगवेष्वस् m. n. जगवेषुषी f.

लिडादेश आत्म
जगवेषाण m. n. जगवेषाणा f.

अव्यय

तुमुन्
गवेषितुम्

क्त्वा
गवेष्ट्वा

ल्यप्
॰गवेष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria