तिङन्तावली द्युत्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्योतति द्योततः द्योतन्ति
मध्यमद्योतसि द्योतथः द्योतथ
उत्तमद्योतामि द्योतावः द्योतामः


आत्मनेपदेएकद्विबहु
प्रथमद्योतते द्योतेते द्योतन्ते
मध्यमद्योतसे द्योतेथे द्योतध्वे
उत्तमद्योते द्योतावहे द्योतामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्योतत् अद्योतताम् अद्योतन्
मध्यमअद्योतः अद्योततम् अद्योतत
उत्तमअद्योतम् अद्योताव अद्योताम


आत्मनेपदेएकद्विबहु
प्रथमअद्योतत अद्योतेताम् अद्योतन्त
मध्यमअद्योतथाः अद्योतेथाम् अद्योतध्वम्
उत्तमअद्योते अद्योतावहि अद्योतामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्योतेत् द्योतेताम् द्योतेयुः
मध्यमद्योतेः द्योतेतम् द्योतेत
उत्तमद्योतेयम् द्योतेव द्योतेम


आत्मनेपदेएकद्विबहु
प्रथमद्योतेत द्योतेयाताम् द्योतेरन्
मध्यमद्योतेथाः द्योतेयाथाम् द्योतेध्वम्
उत्तमद्योतेय द्योतेवहि द्योतेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्योततु द्योतताम् द्योतन्तु
मध्यमद्योत द्योततम् द्योतत
उत्तमद्योतानि द्योताव द्योताम


आत्मनेपदेएकद्विबहु
प्रथमद्योतताम् द्योतेताम् द्योतन्ताम्
मध्यमद्योतस्व द्योतेथाम् द्योतध्वम्
उत्तमद्योतै द्योतावहै द्योतामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्योतिष्यति द्योतिष्यतः द्योतिष्यन्ति
मध्यमद्योतिष्यसि द्योतिष्यथः द्योतिष्यथ
उत्तमद्योतिष्यामि द्योतिष्यावः द्योतिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्योतिष्यते द्योतिष्येते द्योतिष्यन्ते
मध्यमद्योतिष्यसे द्योतिष्येथे द्योतिष्यध्वे
उत्तमद्योतिष्ये द्योतिष्यावहे द्योतिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्योतिता द्योतितारौ द्योतितारः
मध्यमद्योतितासि द्योतितास्थः द्योतितास्थ
उत्तमद्योतितास्मि द्योतितास्वः द्योतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिद्योत दिद्युततुः दिद्युतुः
मध्यमदिद्योतिथ दिद्युतथुः दिद्युत
उत्तमदिद्योत दिद्युतिव दिद्युतिम


आत्मनेपदेएकद्विबहु
प्रथमदिद्युते दिद्युताते दिद्युतिरे
मध्यमदिद्युतिषे दिद्युताथे दिद्युतिध्वे
उत्तमदिद्युते दिद्युतिवहे दिद्युतिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअद्युतत् अदिद्युतत् अद्युतताम् अदिद्युतताम् अद्युतन् अदिद्युतन्
मध्यमअद्युतः अदिद्युतः अद्युततम् अदिद्युततम् अद्युतत अदिद्युतत
उत्तमअद्युतम् अदिद्युतम् अद्युताव अदिद्युताव अद्युताम अदिद्युताम


आत्मनेपदेएकद्विबहु
प्रथमअद्युतत अद्युतेताम् अद्युतन्त
मध्यमअद्युतथाः अद्युतेथाम् अद्युतध्वम्
उत्तमअद्युते अद्युतावहि अद्युतामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्युत्यात् द्युत्यास्ताम् द्युत्यासुः
मध्यमद्युत्याः द्युत्यास्तम् द्युत्यास्त
उत्तमद्युत्यासम् द्युत्यास्व द्युत्यास्म

कृदन्त

क्त
द्योतित m. n. द्योतिता f.

क्त
द्युतित m. n. द्युतिता f.

क्त
द्युत्त m. n. द्युत्ता f.

क्तवतु
द्युत्तवत् m. n. द्युत्तवती f.

क्तवतु
द्युतितवत् m. n. द्युतितवती f.

क्तवतु
द्योतितवत् m. n. द्योतितवती f.

शतृ
द्योतत् m. n. द्योतन्ती f.

शानच्
द्योतमान m. n. द्योतमाना f.

लुडादेश पर
द्योतिष्यत् m. n. द्योतिष्यन्ती f.

लुडादेश आत्म
द्योतिष्यमाण m. n. द्योतिष्यमाणा f.

लिडादेश पर
दिद्युत्वस् m. n. दिद्युतुषी f.

लिडादेश आत्म
दिद्युतान m. n. दिद्युताना f.

अव्यय

तुमुन्
द्योतितुम्

क्त्वा
द्योतित्वा

क्त्वा
द्युत्त्वा

क्त्वा
द्युतित्वा

ल्यप्
॰द्युत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमद्योतयति द्योतयतः द्योतयन्ति
मध्यमद्योतयसि द्योतयथः द्योतयथ
उत्तमद्योतयामि द्योतयावः द्योतयामः


आत्मनेपदेएकद्विबहु
प्रथमद्योतयते द्योतयेते द्योतयन्ते
मध्यमद्योतयसे द्योतयेथे द्योतयध्वे
उत्तमद्योतये द्योतयावहे द्योतयामहे


कर्मणिएकद्विबहु
प्रथमद्योत्यते द्योत्येते द्योत्यन्ते
मध्यमद्योत्यसे द्योत्येथे द्योत्यध्वे
उत्तमद्योत्ये द्योत्यावहे द्योत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्योतयत् अद्योतयताम् अद्योतयन्
मध्यमअद्योतयः अद्योतयतम् अद्योतयत
उत्तमअद्योतयम् अद्योतयाव अद्योतयाम


आत्मनेपदेएकद्विबहु
प्रथमअद्योतयत अद्योतयेताम् अद्योतयन्त
मध्यमअद्योतयथाः अद्योतयेथाम् अद्योतयध्वम्
उत्तमअद्योतये अद्योतयावहि अद्योतयामहि


कर्मणिएकद्विबहु
प्रथमअद्योत्यत अद्योत्येताम् अद्योत्यन्त
मध्यमअद्योत्यथाः अद्योत्येथाम् अद्योत्यध्वम्
उत्तमअद्योत्ये अद्योत्यावहि अद्योत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्योतयेत् द्योतयेताम् द्योतयेयुः
मध्यमद्योतयेः द्योतयेतम् द्योतयेत
उत्तमद्योतयेयम् द्योतयेव द्योतयेम


आत्मनेपदेएकद्विबहु
प्रथमद्योतयेत द्योतयेयाताम् द्योतयेरन्
मध्यमद्योतयेथाः द्योतयेयाथाम् द्योतयेध्वम्
उत्तमद्योतयेय द्योतयेवहि द्योतयेमहि


कर्मणिएकद्विबहु
प्रथमद्योत्येत द्योत्येयाताम् द्योत्येरन्
मध्यमद्योत्येथाः द्योत्येयाथाम् द्योत्येध्वम्
उत्तमद्योत्येय द्योत्येवहि द्योत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्योतयतु द्योतयताम् द्योतयन्तु
मध्यमद्योतय द्योतयतम् द्योतयत
उत्तमद्योतयानि द्योतयाव द्योतयाम


आत्मनेपदेएकद्विबहु
प्रथमद्योतयताम् द्योतयेताम् द्योतयन्ताम्
मध्यमद्योतयस्व द्योतयेथाम् द्योतयध्वम्
उत्तमद्योतयै द्योतयावहै द्योतयामहै


कर्मणिएकद्विबहु
प्रथमद्योत्यताम् द्योत्येताम् द्योत्यन्ताम्
मध्यमद्योत्यस्व द्योत्येथाम् द्योत्यध्वम्
उत्तमद्योत्यै द्योत्यावहै द्योत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्योतयिष्यति द्योतयिष्यतः द्योतयिष्यन्ति
मध्यमद्योतयिष्यसि द्योतयिष्यथः द्योतयिष्यथ
उत्तमद्योतयिष्यामि द्योतयिष्यावः द्योतयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्योतयिष्यते द्योतयिष्येते द्योतयिष्यन्ते
मध्यमद्योतयिष्यसे द्योतयिष्येथे द्योतयिष्यध्वे
उत्तमद्योतयिष्ये द्योतयिष्यावहे द्योतयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्योतयिता द्योतयितारौ द्योतयितारः
मध्यमद्योतयितासि द्योतयितास्थः द्योतयितास्थ
उत्तमद्योतयितास्मि द्योतयितास्वः द्योतयितास्मः

कृदन्त

क्त
द्योतित m. n. द्योतिता f.

क्तवतु
द्योतितवत् m. n. द्योतितवती f.

शतृ
द्योतयत् m. n. द्योतयन्ती f.

शानच्
द्योतयमान m. n. द्योतयमाना f.

शानच् कर्मणि
द्योत्यमान m. n. द्योत्यमाना f.

लुडादेश पर
द्योतयिष्यत् m. n. द्योतयिष्यन्ती f.

लुडादेश आत्म
द्योतयिष्यमाण m. n. द्योतयिष्यमाणा f.

यत्
द्योत्य m. n. द्योत्या f.

अनीयर्
द्योतनीय m. n. द्योतनीया f.

अव्यय

तुमुन्
द्योतयितुम्

क्त्वा
द्योतयित्वा

ल्यप्
॰द्योत्य

लिट्
द्योतयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria