तिङन्तावली दोल

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदोलयति दोलयतः दोलयन्ति
मध्यमदोलयसि दोलयथः दोलयथ
उत्तमदोलयामि दोलयावः दोलयामः


कर्मणिएकद्विबहु
प्रथमदोल्यते दोल्येते दोल्यन्ते
मध्यमदोल्यसे दोल्येथे दोल्यध्वे
उत्तमदोल्ये दोल्यावहे दोल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदोलयत् अदोलयताम् अदोलयन्
मध्यमअदोलयः अदोलयतम् अदोलयत
उत्तमअदोलयम् अदोलयाव अदोलयाम


कर्मणिएकद्विबहु
प्रथमअदोल्यत अदोल्येताम् अदोल्यन्त
मध्यमअदोल्यथाः अदोल्येथाम् अदोल्यध्वम्
उत्तमअदोल्ये अदोल्यावहि अदोल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदोलयेत् दोलयेताम् दोलयेयुः
मध्यमदोलयेः दोलयेतम् दोलयेत
उत्तमदोलयेयम् दोलयेव दोलयेम


कर्मणिएकद्विबहु
प्रथमदोल्येत दोल्येयाताम् दोल्येरन्
मध्यमदोल्येथाः दोल्येयाथाम् दोल्येध्वम्
उत्तमदोल्येय दोल्येवहि दोल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदोलयतु दोलयताम् दोलयन्तु
मध्यमदोलय दोलयतम् दोलयत
उत्तमदोलयानि दोलयाव दोलयाम


कर्मणिएकद्विबहु
प्रथमदोल्यताम् दोल्येताम् दोल्यन्ताम्
मध्यमदोल्यस्व दोल्येथाम् दोल्यध्वम्
उत्तमदोल्यै दोल्यावहै दोल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदोलयिष्यति दोलयिष्यतः दोलयिष्यन्ति
मध्यमदोलयिष्यसि दोलयिष्यथः दोलयिष्यथ
उत्तमदोलयिष्यामि दोलयिष्यावः दोलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदोलयिष्यते दोलयिष्येते दोलयिष्यन्ते
मध्यमदोलयिष्यसे दोलयिष्येथे दोलयिष्यध्वे
उत्तमदोलयिष्ये दोलयिष्यावहे दोलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदोलयिता दोलयितारौ दोलयितारः
मध्यमदोलयितासि दोलयितास्थः दोलयितास्थ
उत्तमदोलयितास्मि दोलयितास्वः दोलयितास्मः

कृदन्त

क्त
दोलित m. n. दोलिता f.

क्तवतु
दोलितवत् m. n. दोलितवती f.

शतृ
दोलयत् m. n. दोलयन्ती f.

शानच् कर्मणि
दोल्यमान m. n. दोल्यमाना f.

लुडादेश पर
दोलयिष्यत् m. n. दोलयिष्यन्ती f.

लुडादेश आत्म
दोलयिष्यमाण m. n. दोलयिष्यमाणा f.

तव्य
दोलयितव्य m. n. दोलयितव्या f.

यत्
दोल्य m. n. दोल्या f.

अनीयर्
दोलनीय m. n. दोलनीया f.

अव्यय

तुमुन्
दोलयितुम्

क्त्वा
दोलयित्वा

लिट्
दोलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria