तिङन्तावली धा२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधयति धयतः धयन्ति
मध्यमधयसि धयथः धयथ
उत्तमधयामि धयावः धयामः


कर्मणिएकद्विबहु
प्रथमधीयते धीयेते धीयन्ते
मध्यमधीयसे धीयेथे धीयध्वे
उत्तमधीये धीयावहे धीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधयत् अधयताम् अधयन्
मध्यमअधयः अधयतम् अधयत
उत्तमअधयम् अधयाव अधयाम


कर्मणिएकद्विबहु
प्रथमअधीयत अधीयेताम् अधीयन्त
मध्यमअधीयथाः अधीयेथाम् अधीयध्वम्
उत्तमअधीये अधीयावहि अधीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधयेत् धयेताम् धयेयुः
मध्यमधयेः धयेतम् धयेत
उत्तमधयेयम् धयेव धयेम


कर्मणिएकद्विबहु
प्रथमधीयेत धीयेयाताम् धीयेरन्
मध्यमधीयेथाः धीयेयाथाम् धीयेध्वम्
उत्तमधीयेय धीयेवहि धीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधयतु धयताम् धयन्तु
मध्यमधय धयतम् धयत
उत्तमधयानि धयाव धयाम


कर्मणिएकद्विबहु
प्रथमधीयताम् धीयेताम् धीयन्ताम्
मध्यमधीयस्व धीयेथाम् धीयध्वम्
उत्तमधीयै धीयावहै धीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधास्यति धास्यतः धास्यन्ति
मध्यमधास्यसि धास्यथः धास्यथ
उत्तमधास्यामि धास्यावः धास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमधाता धातारौ धातारः
मध्यमधातासि धातास्थः धातास्थ
उत्तमधातास्मि धातास्वः धातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधौ दधतुः दधुः
मध्यमदधिथ दधाथ दधथुः दध
उत्तमदधौ दधिव दधिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअधात् अधाताम् अधुः
मध्यमअधाः अधातम् अधात
उत्तमअधाम् अधाव अधाम


कर्मणिएकद्विबहु
प्रथमअधायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधीयात् धीयास्ताम् धीयासुः
मध्यमधीयाः धीयास्तम् धीयास्त
उत्तमधीयासम् धीयास्व धीयास्म

कृदन्त

क्त
धीत m. n. धीता f.

क्तवतु
धीतवत् m. n. धीतवती f.

शतृ
धयत् m. n. धयन्ती f.

शानच् कर्मणि
धीयमान m. n. धीयमाना f.

लुडादेश पर
धास्यत् m. n. धास्यन्ती f.

तव्य
धातव्य m. n. धातव्या f.

यत्
धेय m. n. धेया f.

अनीयर्
धानीय m. n. धानीया f.

लिडादेश पर
दधिवस् m. n. दधुषी f.

अव्यय

तुमुन्
धातुम्

क्त्वा
धीत्वा

ल्यप्
॰धीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria