Conjugation tables of dā_3

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdāyāmi dāyāvaḥ dāyāmaḥ
Seconddāyasi dāyathaḥ dāyatha
Thirddāyati dāyataḥ dāyanti


PassiveSingularDualPlural
Firstdīye dīyāvahe dīyāmahe
Seconddīyase dīyethe dīyadhve
Thirddīyate dīyete dīyante


Imperfect

ActiveSingularDualPlural
Firstadāyam adāyāva adāyāma
Secondadāyaḥ adāyatam adāyata
Thirdadāyat adāyatām adāyan


PassiveSingularDualPlural
Firstadīye adīyāvahi adīyāmahi
Secondadīyathāḥ adīyethām adīyadhvam
Thirdadīyata adīyetām adīyanta


Optative

ActiveSingularDualPlural
Firstdāyeyam dāyeva dāyema
Seconddāyeḥ dāyetam dāyeta
Thirddāyet dāyetām dāyeyuḥ


PassiveSingularDualPlural
Firstdīyeya dīyevahi dīyemahi
Seconddīyethāḥ dīyeyāthām dīyedhvam
Thirddīyeta dīyeyātām dīyeran


Imperative

ActiveSingularDualPlural
Firstdāyāni dāyāva dāyāma
Seconddāya dāyatam dāyata
Thirddāyatu dāyatām dāyantu


PassiveSingularDualPlural
Firstdīyai dīyāvahai dīyāmahai
Seconddīyasva dīyethām dīyadhvam
Thirddīyatām dīyetām dīyantām


Future

ActiveSingularDualPlural
Firstdāsyāmi dāsyāvaḥ dāsyāmaḥ
Seconddāsyasi dāsyathaḥ dāsyatha
Thirddāsyati dāsyataḥ dāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdātāsmi dātāsvaḥ dātāsmaḥ
Seconddātāsi dātāsthaḥ dātāstha
Thirddātā dātārau dātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadau dadiva dadima
Seconddaditha dadātha dadathuḥ dada
Thirddadau dadatuḥ daduḥ


Benedictive

ActiveSingularDualPlural
Firstdīyāsam dīyāsva dīyāsma
Seconddīyāḥ dīyāstam dīyāsta
Thirddīyāt dīyāstām dīyāsuḥ

Participles

Past Passive Participle
dāta m. n. dātā f.

Past Active Participle
dātavat m. n. dātavatī f.

Present Active Participle
dāyat m. n. dāyantī f.

Present Passive Participle
dīyamāna m. n. dīyamānā f.

Future Active Participle
dāsyat m. n. dāsyantī f.

Future Passive Participle
dātavya m. n. dātavyā f.

Future Passive Participle
deya m. n. deyā f.

Future Passive Participle
dānīya m. n. dānīyā f.

Perfect Active Participle
dadivas m. n. daduṣī f.

Indeclinable forms

Infinitive
dātum

Absolutive
dātvā

Absolutive
-dāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria