तिङन्तावली चुम्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचुम्बति चुम्बतः चुम्बन्ति
मध्यमचुम्बसि चुम्बथः चुम्बथ
उत्तमचुम्बामि चुम्बावः चुम्बामः


कर्मणिएकद्विबहु
प्रथमचुम्ब्यते चुम्ब्येते चुम्ब्यन्ते
मध्यमचुम्ब्यसे चुम्ब्येथे चुम्ब्यध्वे
उत्तमचुम्ब्ये चुम्ब्यावहे चुम्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचुम्बत् अचुम्बताम् अचुम्बन्
मध्यमअचुम्बः अचुम्बतम् अचुम्बत
उत्तमअचुम्बम् अचुम्बाव अचुम्बाम


कर्मणिएकद्विबहु
प्रथमअचुम्ब्यत अचुम्ब्येताम् अचुम्ब्यन्त
मध्यमअचुम्ब्यथाः अचुम्ब्येथाम् अचुम्ब्यध्वम्
उत्तमअचुम्ब्ये अचुम्ब्यावहि अचुम्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचुम्बेत् चुम्बेताम् चुम्बेयुः
मध्यमचुम्बेः चुम्बेतम् चुम्बेत
उत्तमचुम्बेयम् चुम्बेव चुम्बेम


कर्मणिएकद्विबहु
प्रथमचुम्ब्येत चुम्ब्येयाताम् चुम्ब्येरन्
मध्यमचुम्ब्येथाः चुम्ब्येयाथाम् चुम्ब्येध्वम्
उत्तमचुम्ब्येय चुम्ब्येवहि चुम्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचुम्बतु चुम्बताम् चुम्बन्तु
मध्यमचुम्ब चुम्बतम् चुम्बत
उत्तमचुम्बानि चुम्बाव चुम्बाम


कर्मणिएकद्विबहु
प्रथमचुम्ब्यताम् चुम्ब्येताम् चुम्ब्यन्ताम्
मध्यमचुम्ब्यस्व चुम्ब्येथाम् चुम्ब्यध्वम्
उत्तमचुम्ब्यै चुम्ब्यावहै चुम्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचुम्बिष्यति चुम्बिष्यतः चुम्बिष्यन्ति
मध्यमचुम्बिष्यसि चुम्बिष्यथः चुम्बिष्यथ
उत्तमचुम्बिष्यामि चुम्बिष्यावः चुम्बिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचुम्बिता चुम्बितारौ चुम्बितारः
मध्यमचुम्बितासि चुम्बितास्थः चुम्बितास्थ
उत्तमचुम्बितास्मि चुम्बितास्वः चुम्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुचुम्ब चुचुम्बतुः चुचुम्बुः
मध्यमचुचुम्बिथ चुचुम्बथुः चुचुम्ब
उत्तमचुचुम्ब चुचुम्बिव चुचुम्बिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचुम्ब्यात् चुम्ब्यास्ताम् चुम्ब्यासुः
मध्यमचुम्ब्याः चुम्ब्यास्तम् चुम्ब्यास्त
उत्तमचुम्ब्यासम् चुम्ब्यास्व चुम्ब्यास्म

कृदन्त

क्त
चुम्बित m. n. चुम्बिता f.

क्तवतु
चुम्बितवत् m. n. चुम्बितवती f.

शतृ
चुम्बत् m. n. चुम्बन्ती f.

शानच् कर्मणि
चुम्ब्यमान m. n. चुम्ब्यमाना f.

लुडादेश पर
चुम्बिष्यत् m. n. चुम्बिष्यन्ती f.

तव्य
चुम्बितव्य m. n. चुम्बितव्या f.

यत्
चुम्ब्य m. n. चुम्ब्या f.

अनीयर्
चुम्बनीय m. n. चुम्बनीया f.

लिडादेश पर
चुचुम्ब्वस् m. n. चुचुम्बुषी f.

अव्यय

तुमुन्
चुम्बितुम्

क्त्वा
चुम्बित्वा

ल्यप्
॰चुम्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria