तिङन्तावली ब्रू

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमब्रुवति ब्रुवतः ब्रुवन्ति
मध्यमब्रुवसि ब्रुवथः ब्रुवथ
उत्तमब्रुवामि ब्रुवावः ब्रुवामः


आत्मनेपदेएकद्विबहु
प्रथमब्रुवते ब्रुवेते ब्रुवन्ते
मध्यमब्रुवसे ब्रुवेथे ब्रुवध्वे
उत्तमब्रुवे ब्रुवावहे ब्रुवामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअब्रुवत् अब्रुवताम् अब्रुवन्
मध्यमअब्रुवः अब्रुवतम् अब्रुवत
उत्तमअब्रुवम् अब्रुवाव अब्रुवाम


आत्मनेपदेएकद्विबहु
प्रथमअब्रुवत अब्रुवेताम् अब्रुवन्त
मध्यमअब्रुवथाः अब्रुवेथाम् अब्रुवध्वम्
उत्तमअब्रुवे अब्रुवावहि अब्रुवामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमब्रुवेत् ब्रुवेताम् ब्रुवेयुः
मध्यमब्रुवेः ब्रुवेतम् ब्रुवेत
उत्तमब्रुवेयम् ब्रुवेव ब्रुवेम


आत्मनेपदेएकद्विबहु
प्रथमब्रुवेत ब्रुवेयाताम् ब्रुवेरन्
मध्यमब्रुवेथाः ब्रुवेयाथाम् ब्रुवेध्वम्
उत्तमब्रुवेय ब्रुवेवहि ब्रुवेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमब्रुवतु ब्रुवताम् ब्रुवन्तु
मध्यमब्रुव ब्रुवतम् ब्रुवत
उत्तमब्रुवाणि ब्रुवाव ब्रुवाम


आत्मनेपदेएकद्विबहु
प्रथमब्रुवताम् ब्रुवेताम् ब्रुवन्ताम्
मध्यमब्रुवस्व ब्रुवेथाम् ब्रुवध्वम्
उत्तमब्रुवै ब्रुवावहै ब्रुवामहै


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमब्रूयात् ब्रूयास्ताम् ब्रूयासुः
मध्यमब्रूयाः ब्रूयास्तम् ब्रूयास्त
उत्तमब्रूयासम् ब्रूयास्व ब्रूयास्म

कृदन्त

शतृ
ब्रुवत् m. n. ब्रुवन्ती f.

शानच्
ब्रुवमाण m. n. ब्रुवमाणा f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria