Conjugation tables of bhūsvarga

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhūsvargāye bhūsvargāyāvahe bhūsvargāyāmahe
Secondbhūsvargāyase bhūsvargāyethe bhūsvargāyadhve
Thirdbhūsvargāyate bhūsvargāyete bhūsvargāyante


Imperfect

MiddleSingularDualPlural
Firstabhūsvargāye abhūsvargāyāvahi abhūsvargāyāmahi
Secondabhūsvargāyathāḥ abhūsvargāyethām abhūsvargāyadhvam
Thirdabhūsvargāyata abhūsvargāyetām abhūsvargāyanta


Optative

MiddleSingularDualPlural
Firstbhūsvargāyeya bhūsvargāyevahi bhūsvargāyemahi
Secondbhūsvargāyethāḥ bhūsvargāyeyāthām bhūsvargāyedhvam
Thirdbhūsvargāyeta bhūsvargāyeyātām bhūsvargāyeran


Imperative

MiddleSingularDualPlural
Firstbhūsvargāyai bhūsvargāyāvahai bhūsvargāyāmahai
Secondbhūsvargāyasva bhūsvargāyethām bhūsvargāyadhvam
Thirdbhūsvargāyatām bhūsvargāyetām bhūsvargāyantām


Future

ActiveSingularDualPlural
Firstbhūsvargāyiṣyāmi bhūsvargāyiṣyāvaḥ bhūsvargāyiṣyāmaḥ
Secondbhūsvargāyiṣyasi bhūsvargāyiṣyathaḥ bhūsvargāyiṣyatha
Thirdbhūsvargāyiṣyati bhūsvargāyiṣyataḥ bhūsvargāyiṣyanti


MiddleSingularDualPlural
Firstbhūsvargāyiṣye bhūsvargāyiṣyāvahe bhūsvargāyiṣyāmahe
Secondbhūsvargāyiṣyase bhūsvargāyiṣyethe bhūsvargāyiṣyadhve
Thirdbhūsvargāyiṣyate bhūsvargāyiṣyete bhūsvargāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhūsvargāyitāsmi bhūsvargāyitāsvaḥ bhūsvargāyitāsmaḥ
Secondbhūsvargāyitāsi bhūsvargāyitāsthaḥ bhūsvargāyitāstha
Thirdbhūsvargāyitā bhūsvargāyitārau bhūsvargāyitāraḥ

Participles

Past Passive Participle
bhūsvargita m. n. bhūsvargitā f.

Past Active Participle
bhūsvargitavat m. n. bhūsvargitavatī f.

Present Middle Participle
bhūsvargāyamāṇa m. n. bhūsvargāyamāṇā f.

Future Active Participle
bhūsvargāyiṣyat m. n. bhūsvargāyiṣyantī f.

Future Middle Participle
bhūsvargāyiṣyamāṇa m. n. bhūsvargāyiṣyamāṇā f.

Future Passive Participle
bhūsvargāyitavya m. n. bhūsvargāyitavyā f.

Indeclinable forms

Infinitive
bhūsvargāyitum

Absolutive
bhūsvargāyitvā

Periphrastic Perfect
bhūsvargāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria