तिङन्तावली अशन२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअशनायति अशनायतः अशनायन्ति
मध्यमअशनायसि अशनायथः अशनायथ
उत्तमअशनायामि अशनायावः अशनायामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमआशनायत् आशनायताम् आशनायन्
मध्यमआशनायः आशनायतम् आशनायत
उत्तमआशनायम् आशनायाव आशनायाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअशनायेत् अशनायेताम् अशनायेयुः
मध्यमअशनायेः अशनायेतम् अशनायेत
उत्तमअशनायेयम् अशनायेव अशनायेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमअशनायतु अशनायताम् अशनायन्तु
मध्यमअशनाय अशनायतम् अशनायत
उत्तमअशनायानि अशनायाव अशनायाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमअशनायिष्यति अशनायिष्यतः अशनायिष्यन्ति
मध्यमअशनायिष्यसि अशनायिष्यथः अशनायिष्यथ
उत्तमअशनायिष्यामि अशनायिष्यावः अशनायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअशनायिष्यते अशनायिष्येते अशनायिष्यन्ते
मध्यमअशनायिष्यसे अशनायिष्येथे अशनायिष्यध्वे
उत्तमअशनायिष्ये अशनायिष्यावहे अशनायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअशनायिता अशनायितारौ अशनायितारः
मध्यमअशनायितासि अशनायितास्थः अशनायितास्थ
उत्तमअशनायितास्मि अशनायितास्वः अशनायितास्मः

कृदन्त

क्त
अशनित m. n. अशनिता f.

क्तवतु
अशनितवत् m. n. अशनितवती f.

शतृ
अशनायत् m. n. अशनायन्ती f.

लुडादेश पर
अशनायिष्यत् m. n. अशनायिष्यन्ती f.

लुडादेश आत्म
अशनायिष्यमाण m. n. अशनायिष्यमाणा f.

तव्य
अशनायितव्य m. n. अशनायितव्या f.

अव्यय

तुमुन्
अशनायितुम्

क्त्वा
अशनायित्वा

लिट्
अशनायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria