तिङन्तावली अश्१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमअश्नुते अश्नुवाते अश्नुवते
मध्यमअश्नुषे अश्नुवाथे अश्नुध्वे
उत्तमअश्नुवे अश्नुवहे अश्नुमहे


कर्मणिएकद्विबहु
प्रथमअश्यते अश्येते अश्यन्ते
मध्यमअश्यसे अश्येथे अश्यध्वे
उत्तमअश्ये अश्यावहे अश्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआश्नुत आश्नुवाताम् आश्नुवत
मध्यमआश्नुथाः आश्नुवाथाम् आश्नुध्वम्
उत्तमआश्नुवि आश्नुवहि आश्नुमहि


कर्मणिएकद्विबहु
प्रथमआश्यत आश्येताम् आश्यन्त
मध्यमआश्यथाः आश्येथाम् आश्यध्वम्
उत्तमआश्ये आश्यावहि आश्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअश्नुवीत अश्नुवीयाताम् अश्नुवीरन्
मध्यमअश्नुवीथाः अश्नुवीयाथाम् अश्नुवीध्वम्
उत्तमअश्नुवीय अश्नुवीवहि अश्नुवीमहि


कर्मणिएकद्विबहु
प्रथमअश्येत अश्येयाताम् अश्येरन्
मध्यमअश्येथाः अश्येयाथाम् अश्येध्वम्
उत्तमअश्येय अश्येवहि अश्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअश्नुताम् अश्नुवाताम् अश्नुवताम्
मध्यमअश्नुष्व अश्नुवाथाम् अश्नुध्वम्
उत्तमअश्नवै अश्नवावहै अश्नवामहै


कर्मणिएकद्विबहु
प्रथमअश्यताम् अश्येताम् अश्यन्ताम्
मध्यमअश्यस्व अश्येथाम् अश्यध्वम्
उत्तमअश्यै अश्यावहै अश्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमअशिष्यते अशिष्येते अशिष्यन्ते
मध्यमअशिष्यसे अशिष्येथे अशिष्यध्वे
उत्तमअशिष्ये अशिष्यावहे अशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअशिता अशितारौ अशितारः
मध्यमअशितासि अशितास्थः अशितास्थ
उत्तमअशितास्मि अशितास्वः अशितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमआनशे आनशाते आनशिरे
मध्यमआनशिषे आनक्षे आनशाथे आनशिध्वे आनड्ढ्वे
उत्तमआनशे आनश्वहे आनशिवहे आनश्महे आनशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअश्यात् अश्यास्ताम् अश्यासुः
मध्यमअश्याः अश्यास्तम् अश्यास्त
उत्तमअश्यासम् अश्यास्व अश्यास्म

कृदन्त

क्त
अष्ट m. n. अष्टा f.

क्तवतु
अष्टवत् m. n. अष्टवती f.

शानच्
अश्न्वान m. n. अश्न्वाना f.

शानच् कर्मणि
अश्यमान m. n. अश्यमाना f.

लुडादेश आत्म
अशिष्यमाण m. n. अशिष्यमाणा f.

तव्य
अशितव्य m. n. अशितव्या f.

यत्
आश्य m. n. आश्या f.

अनीयर्
अशनीय m. n. अशनीया f.

लिडादेश आत्म
आनशान m. n. आनशाना f.

अव्यय

तुमुन्
अशितुम्

क्त्वा
अष्ट्वा

क्त्वा
अशित्वा

ल्यप्
॰अश्य

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमअशाश्यते अशाश्येते अशाश्यन्ते
मध्यमअशाश्यसे अशाश्येथे अशाश्यध्वे
उत्तमअशाश्ये अशाश्यावहे अशाश्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआशाश्यत आशाश्येताम् आशाश्यन्त
मध्यमआशाश्यथाः आशाश्येथाम् आशाश्यध्वम्
उत्तमआशाश्ये आशाश्यावहि आशाश्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअशाश्येत अशाश्येयाताम् अशाश्येरन्
मध्यमअशाश्येथाः अशाश्येयाथाम् अशाश्येध्वम्
उत्तमअशाश्येय अशाश्येवहि अशाश्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअशाश्यताम् अशाश्येताम् अशाश्यन्ताम्
मध्यमअशाश्यस्व अशाश्येथाम् अशाश्यध्वम्
उत्तमअशाश्यै अशाश्यावहै अशाश्यामहै

कृदन्त

शानच्
अशाश्यमान m. n. अशाश्यमाना f.

अव्यय

लिट्
अशाश्याम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमअशिशिषते अशिशिषेते अशिशिषन्ते
मध्यमअशिशिषसे अशिशिषेथे अशिशिषध्वे
उत्तमअशिशिषे अशिशिषावहे अशिशिषामहे


कर्मणिएकद्विबहु
प्रथमअशिशिष्यते अशिशिष्येते अशिशिष्यन्ते
मध्यमअशिशिष्यसे अशिशिष्येथे अशिशिष्यध्वे
उत्तमअशिशिष्ये अशिशिष्यावहे अशिशिष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआशिशिषत आशिशिषेताम् आशिशिषन्त
मध्यमआशिशिषथाः आशिशिषेथाम् आशिशिषध्वम्
उत्तमआशिशिषे आशिशिषावहि आशिशिषामहि


कर्मणिएकद्विबहु
प्रथमआशिशिष्यत आशिशिष्येताम् आशिशिष्यन्त
मध्यमआशिशिष्यथाः आशिशिष्येथाम् आशिशिष्यध्वम्
उत्तमआशिशिष्ये आशिशिष्यावहि आशिशिष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअशिशिषेत अशिशिषेयाताम् अशिशिषेरन्
मध्यमअशिशिषेथाः अशिशिषेयाथाम् अशिशिषेध्वम्
उत्तमअशिशिषेय अशिशिषेवहि अशिशिषेमहि


कर्मणिएकद्विबहु
प्रथमअशिशिष्येत अशिशिष्येयाताम् अशिशिष्येरन्
मध्यमअशिशिष्येथाः अशिशिष्येयाथाम् अशिशिष्येध्वम्
उत्तमअशिशिष्येय अशिशिष्येवहि अशिशिष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअशिशिषताम् अशिशिषेताम् अशिशिषन्ताम्
मध्यमअशिशिषस्व अशिशिषेथाम् अशिशिषध्वम्
उत्तमअशिशिषै अशिशिषावहै अशिशिषामहै


कर्मणिएकद्विबहु
प्रथमअशिशिष्यताम् अशिशिष्येताम् अशिशिष्यन्ताम्
मध्यमअशिशिष्यस्व अशिशिष्येथाम् अशिशिष्यध्वम्
उत्तमअशिशिष्यै अशिशिष्यावहै अशिशिष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमअशिशिष्यते अशिशिष्येते अशिशिष्यन्ते
मध्यमअशिशिष्यसे अशिशिष्येथे अशिशिष्यध्वे
उत्तमअशिशिष्ये अशिशिष्यावहे अशिशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअशिशिषिता अशिशिषितारौ अशिशिषितारः
मध्यमअशिशिषितासि अशिशिषितास्थः अशिशिषितास्थ
उत्तमअशिशिषितास्मि अशिशिषितास्वः अशिशिषितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमअनशिशिषे अनशिशिषाते अनशिशिषिरे
मध्यमअनशिशिषिषे अनशिशिक्षे अनशिशिषाथे अनशिशिषिध्वे अनशिशिड्ढ्वे
उत्तमअनशिशिषे अनशिशिष्वहे अनशिशिषिवहे अनशिशिष्महे अनशिशिषिमहे

कृदन्त

क्त
अशिशिषित m. n. अशिशिषिता f.

क्तवतु
अशिशिषितवत् m. n. अशिशिषितवती f.

शानच्
अशिशिषमाण m. n. अशिशिषमाणा f.

शानच् कर्मणि
अशिशिष्यमाण m. n. अशिशिष्यमाणा f.

अनीयर्
अशिशिषणीय m. n. अशिशिषणीया f.

यत्
अशिशिष्य m. n. अशिशिष्या f.

तव्य
अशिशिषितव्य m. n. अशिशिषितव्या f.

लिडादेश आत्म
अनशिशिषाण m. n. अनशिशिषाणा f.

अव्यय

तुमुन्
अशिशिषितुम्

क्त्वा
अशिशिषित्वा

ल्यप्
॰अशिशिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria