तिङन्तावली आकुल

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमआकुलयति आकुलयतः आकुलयन्ति
मध्यमआकुलयसि आकुलयथः आकुलयथ
उत्तमआकुलयामि आकुलयावः आकुलयामः


कर्मणिएकद्विबहु
प्रथमआकुल्यते आकुल्येते आकुल्यन्ते
मध्यमआकुल्यसे आकुल्येथे आकुल्यध्वे
उत्तमआकुल्ये आकुल्यावहे आकुल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआकुलयत् आकुलयताम् आकुलयन्
मध्यमआकुलयः आकुलयतम् आकुलयत
उत्तमआकुलयम् आकुलयाव आकुलयाम


कर्मणिएकद्विबहु
प्रथमआकुल्यत आकुल्येताम् आकुल्यन्त
मध्यमआकुल्यथाः आकुल्येथाम् आकुल्यध्वम्
उत्तमआकुल्ये आकुल्यावहि आकुल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआकुलयेत् आकुलयेताम् आकुलयेयुः
मध्यमआकुलयेः आकुलयेतम् आकुलयेत
उत्तमआकुलयेयम् आकुलयेव आकुलयेम


कर्मणिएकद्विबहु
प्रथमआकुल्येत आकुल्येयाताम् आकुल्येरन्
मध्यमआकुल्येथाः आकुल्येयाथाम् आकुल्येध्वम्
उत्तमआकुल्येय आकुल्येवहि आकुल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआकुलयतु आकुलयताम् आकुलयन्तु
मध्यमआकुलय आकुलयतम् आकुलयत
उत्तमआकुलयानि आकुलयाव आकुलयाम


कर्मणिएकद्विबहु
प्रथमआकुल्यताम् आकुल्येताम् आकुल्यन्ताम्
मध्यमआकुल्यस्व आकुल्येथाम् आकुल्यध्वम्
उत्तमआकुल्यै आकुल्यावहै आकुल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआकुलयिष्यति आकुलयिष्यतः आकुलयिष्यन्ति
मध्यमआकुलयिष्यसि आकुलयिष्यथः आकुलयिष्यथ
उत्तमआकुलयिष्यामि आकुलयिष्यावः आकुलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआकुलयिष्यते आकुलयिष्येते आकुलयिष्यन्ते
मध्यमआकुलयिष्यसे आकुलयिष्येथे आकुलयिष्यध्वे
उत्तमआकुलयिष्ये आकुलयिष्यावहे आकुलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआकुलयिता आकुलयितारौ आकुलयितारः
मध्यमआकुलयितासि आकुलयितास्थः आकुलयितास्थ
उत्तमआकुलयितास्मि आकुलयितास्वः आकुलयितास्मः

कृदन्त

क्त
आकुलित m. n. आकुलिता f.

क्तवतु
आकुलितवत् m. n. आकुलितवती f.

शतृ
आकुलयत् m. n. आकुलयन्ती f.

शानच् कर्मणि
आकुल्यमान m. n. आकुल्यमाना f.

लुडादेश पर
आकुलयिष्यत् m. n. आकुलयिष्यन्ती f.

लुडादेश आत्म
आकुलयिष्यमाण m. n. आकुलयिष्यमाणा f.

तव्य
आकुलयितव्य m. n. आकुलयितव्या f.

यत्
आकुल्य m. n. आकुल्या f.

अनीयर्
आकोलनीय m. n. आकोलनीया f.

अव्यय

तुमुन्
आकुलयितुम्

क्त्वा
आकुलयित्वा

लिट्
आकुलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria